Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
३१ प्सतः समनिरूदाच्छब्दस्तविपर्ययानुयायित्वात्प्रनूनविषयः । ५२ । प्रतिक्रियं विभिन्नमर्थप्रतिजानानादेवंन्तात्समनिरूढस्तदन्यथास्थापकत्वान्महागोचरः । ५३ । नयवाक्यमपि स्वविपये प्रवर्तमानं विधिप्रतिपेधान्यां सप्तनङ्गीमनुबनतीति । विशेषार्थिना नयानां नामान्वर्थविशेषलदणादेपपरिहारादिचर्चस्तु नाप्यमहोदधिगन्धहस्तिटीकान्यायावतारादिग्रन्थेच्यो निरीक्षणीयः । ५४ । प्रमाणं तु सम्यगर्थनिर्णयलक्षणं सर्वनयात्मकं स्याच्छन्दलानितानां नयानामेव प्रमाणव्यपदेशन्नाक्त्वात। तथा च श्रीविमलनाथस्तव समन्तनः =|| नयास्तव स्यात्पदलाबना श्मे । रसोपविज्ञ व लोहधातवः ॥ नवंत्यनिप्रेतफला यतस्ततो । नवन्तमायाः प्रणता हितैषिणः । इति । ५५ । तच्च विविधं । प्रत्यद
www.ravrrrrrrrrइच्छता एवा समानरूढनयर्थी शब्दनय ३ ते, तेथी विपरीत होवाथी महाविषयवालो . । ५५ । दरक क्रियाप्रते निन्न अर्थने स्वीकारता एवा एवंनतनयथी समनिरूढनय डे ते, तथा अन्यथाप्रकारे स्थापन करनार होवाश्री महा विषयवालो . । ५३ । नयवाक्य पण पोताना विषयमा प्रवर्ततुं थकुं विधिनिषेधे करीने सप्तनंगी ने अनुसरे . आ नयोसंबंधि विशेष माहेती मेलववाना अर्थीए, तेउना नामने अनुसारे विशेष लक्षण आदेपपरिहारादिकनी चर्चा नाप्यमहोदधिगंधह स्तिटीका तथा न्यायावतार आदिक ग्रंथोथी जो लेवी. । ५५ । सम्यकप्रकारे पदार्थना निर्णयरूप ले लदण जेनुं, एवं जे प्रमाण, ते सर्वनयात्मक ले; केमके स्यात् शब्दे करीने युक्त एवा नयो प्रमाणना व्यपदेशने नजे . श्री विमलनाथप्रनुनी स्तुतिमां श्री समंतनश्महाराज पण कहे डे के =॥ हे प्रनु ! स्यात्पदे करीने युक्त एवा आपना आ नयो, रसोपवि लोहधातुननी पेठे इच्छित फलोने आपनारा थाय ने, अने तेटलामाटे हितेच्नु उत्तम माणसो आपने नमेला ले।

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428