________________
स्तावदर्थक्षरेण शब्दधारेण वा प्रवर्तते । गत्यन्तराऽनावात् । तत्र ये केचनाऽर्थनिरूपणप्रवणाः प्रमात्रन्निप्रायास्ते सर्वेऽप्याद्ये नयचतुष्टयेऽन्तनवन्ति । ये च शब्द विचारचतुरास्ते शब्दादिनयत्रय इति । तत्र नैगमः सत्तालदणं महासामान्यमवान्तरसामान्या नि च व्यत्वगुएत्वकर्मत्वादीनि । तथाऽन्त्यान्विशेषान्सकलाऽसाधारणरूपलक्षणान् । अवान्तर विशेषांश्चाऽपेक्ष्या पररूपव्यावर्तनमान् । सामान्यादत्यन्तपनि वितस्वरूपाननिप्रैति । इदं च स्वतंत्रसामान्यविशेषवादे कुप्म मिति न पृथकप्रयत्नः । प्रवचनप्रसिनिलयनप्रस्थदृष्टान्तक्ष्यगम्यश्चायं ॥१॥ संग्रहस्तु अशेषविशेषतिरोधानधारेण सामान्यरूपतया विश्वमुपादत्ते ।
ninanimmmmmmmmmmmm व्यवहार, जुमूत्र, शब्द, समनिरूढ अने एवंन्नूत. । १३ । ते सातने सर्वसंग्राहकपणुं केम डे ? एम जो को पूरे, तो तेमाटे कहीयेडीये के, अभिप्राय जे ते पदार्थधाराए अथवा शब्दाराए प्रवर्ते , केमके ते शिवाय त्रीनो प्रकार तो डे नही. तेन्मांथी केटलाको, के जेन पदार्थना निरूपणमां समर्थ एवा प्रमाताना अभिप्रायो , तेन सर्वेनो पहेला चार नयोमा समावेश थाय ने, अने जे अभिप्रायो शब्दविचारमा समर्थ डे, तेननो शब्दादिक त्रण नयोमा समावेश थाय जे. । १५ । तेमां नैगमनय ने ते, सत्तालदणवायूँ महासामान्य, तथा इव्यपगुं, गुणपणुं अने कर्मपणुं इत्यादिक अवांतरसामान्यो, तथा स
मां असाधारणरूपलक्षणवाला अंत्यविशेषो, अने अपेक्षावमे परखरूपना व्यावर्तनमा समर्थ एका अवांतर विशेषो, ए सघना, सामान्यथी अत्यंत विनि ति स्वरूपवाना ने, एवो अभिप्राय आपे . आ बाब. तनुं स्वतंत्रसामान्य विशेषवादमां खमन कर्यु , तेश्री तेमाटे जूदो प्रयास करता नश्री. वनी आ नैगमनय ने ते, शास्त्रोमां प्रसिद एवा निलयनना अने पानीना, एम बे दृष्टांतोवमे जाणी शकाय . । १५।