Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 385
________________ स्तावदर्थक्षरेण शब्दधारेण वा प्रवर्तते । गत्यन्तराऽनावात् । तत्र ये केचनाऽर्थनिरूपणप्रवणाः प्रमात्रन्निप्रायास्ते सर्वेऽप्याद्ये नयचतुष्टयेऽन्तनवन्ति । ये च शब्द विचारचतुरास्ते शब्दादिनयत्रय इति । तत्र नैगमः सत्तालदणं महासामान्यमवान्तरसामान्या नि च व्यत्वगुएत्वकर्मत्वादीनि । तथाऽन्त्यान्विशेषान्सकलाऽसाधारणरूपलक्षणान् । अवान्तर विशेषांश्चाऽपेक्ष्या पररूपव्यावर्तनमान् । सामान्यादत्यन्तपनि वितस्वरूपाननिप्रैति । इदं च स्वतंत्रसामान्यविशेषवादे कुप्म मिति न पृथकप्रयत्नः । प्रवचनप्रसिनिलयनप्रस्थदृष्टान्तक्ष्यगम्यश्चायं ॥१॥ संग्रहस्तु अशेषविशेषतिरोधानधारेण सामान्यरूपतया विश्वमुपादत्ते । ninanimmmmmmmmmmmm व्यवहार, जुमूत्र, शब्द, समनिरूढ अने एवंन्नूत. । १३ । ते सातने सर्वसंग्राहकपणुं केम डे ? एम जो को पूरे, तो तेमाटे कहीयेडीये के, अभिप्राय जे ते पदार्थधाराए अथवा शब्दाराए प्रवर्ते , केमके ते शिवाय त्रीनो प्रकार तो डे नही. तेन्मांथी केटलाको, के जेन पदार्थना निरूपणमां समर्थ एवा प्रमाताना अभिप्रायो , तेन सर्वेनो पहेला चार नयोमा समावेश थाय ने, अने जे अभिप्रायो शब्दविचारमा समर्थ डे, तेननो शब्दादिक त्रण नयोमा समावेश थाय जे. । १५ । तेमां नैगमनय ने ते, सत्तालदणवायूँ महासामान्य, तथा इव्यपगुं, गुणपणुं अने कर्मपणुं इत्यादिक अवांतरसामान्यो, तथा स मां असाधारणरूपलक्षणवाला अंत्यविशेषो, अने अपेक्षावमे परखरूपना व्यावर्तनमा समर्थ एका अवांतर विशेषो, ए सघना, सामान्यथी अत्यंत विनि ति स्वरूपवाना ने, एवो अभिप्राय आपे . आ बाब. तनुं स्वतंत्रसामान्य विशेषवादमां खमन कर्यु , तेश्री तेमाटे जूदो प्रयास करता नश्री. वनी आ नैगमनय ने ते, शास्त्रोमां प्रसिद एवा निलयनना अने पानीना, एम बे दृष्टांतोवमे जाणी शकाय . । १५।

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428