Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
पर्यालोचना पुनरज्यायसी । तत्र प्रमाणप्रसराऽनावात् । प्रमाणमन्तरेण विचारस्य कर्तुमशक्यत्वात् । अवस्तुत्वाच्च तेषां किं तमोचरपर्यासोचनेन । तथा हि । १७ । पूर्वोत्तरकालनाविनो ऽव्यविवर्त्ताः कणदयिपरमाणुलक्षणा वा विशेषा न कथंचन लोकव्यवहारमुपरचयन्ति । तन्न ते वस्तुरूपाः । लोकव्यवहारोपयोगिनामेव वस्तुत्वात् । अत एव पन्या गच्छति। कुमिका स्ववति । गिरिदह्यते । मञ्चाः क्रोशन्तीत्यादिव्यवहाराणां प्रामाण्यं । तथाच वाचकमुख्यः “लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः” इति । १ए । ऋजुसूत्रः पुनरिदं मन्यते । वर्तमानकण विवर्येव वस्तुरूपं । नाऽतीतमनागतं च । अतीतस्य विनष्टत्वादनागतस्याऽलब्धात्मलानत्वात्खर विषाणादिन्योऽविशि
a rrrrrrrrrrrrrrrrrrrrrrrrrrपयायोनो जे विचार, ते तो मतलबविनानो डे, केमके तेमां प्रमाणना प्रसरनो अन्नाव डे, अने प्रमाण विना विचार करवाने पण अशक्य ने; तेम तेनने अवस्तुपणुं होवाथी ते संबंधि विचार करवावमे पण शुं जे? ते कहे . । १७ । पूर्वोत्तरकाले थनारा व्यगत अथवा कएदयिपरमाणुलक्षणवाला विशेषो को पण रीते लोकव्यवहारने रचता नथी, माटे ते पदार्थरूप नथी, केमके जेन लोकव्यवहारमा नपयोगी होय , तेनेन पदार्थपणुं ले ; आथीकरीनेन मार्ग जाय डे, कुंभी मेरे डे, पर्वत बन्ने बे, मांचा शब्द करे , इत्यादिक व्यवहारोने प्रमाणपणुं ले. श्री नमाखातिनीमहारान पण कहे जे के " लौकिकसरखो नपचारप्राय विस्तृतार्थ व्यवहार जे." । १ए। जुसूत्र नय तो एम माने डे के, जे वर्तमानदणमा रहे , तेज वस्तुरूप ले, पण अतीत अने अनागतकालमा रहेना5 वस्तुरूप नथी; केमके अ. तीतकालसंबंधि वस्तु नष्ट थयेत होवाथी, अने अनागतकालसंबंधि वस्तु अनती होवाश्री, तेने खरशृंगादिकोथी कं विशेषपणुं न होवायी,

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428