Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 376
________________ ३६० या नावे च पुण्यपापे कुतो निर्मूलत्वात् । तदसवे च कुतस्तनः सुखS:खनोगः | १२ | आस्तां वा कथंचिदेतत् । तथापि पूर्वकणसदृशेनोत्तरकणेन भवितव्यं । उपादानाऽनुरूपत्वाऽपादेयस्य । ततः पूर्वक दुःखितात्तरक्षणः कथं सुखित नृत्पद्यते । कथं च सुखितात्ततः सः खितः स्यात् । विसदृशमागतापत्तेः । एवंपुण्यपापादावपि । तस्माद्यत्किंचिदेतत् । १३ । एवं बन्धमोक्षयोरप्यसंभवः । लोकेऽपि हि य एव बधः स एव मुच्यते । निरन्वयनाशाऽभ्युपगमे च एकाधिकरणत्वाऽनावात्सन्तानस्य चाऽवस्तुत्वात् कुतस्तयोः संभावनामात्रमपीति | १४ | परिणामिनि चात्मनि स्वीक्रियमाणे सर्व निर्वाधमुपपद्यते । = परिणा ववापणुं क्यांचीज होय ? तेम बीजा आदिक कणोमां तो ते रहीज शकतुं नथी; वल्ली पुण्यपापना उपादानरूप क्रियानो ज्यारे अनाव थयो, त्यारे मूलविना पुण्यपाप क्यांश्री होय ? मने ज्यारे ते पुण्यपाप न होय त्यारे सुखःखनो उपभोग क्यांथी होय ? । १२ । अथवा ते गमे तेम हो, तोपण पूर्वक जेवोज उत्तरक्षण होवो जोइए, केमके उपादानसरखोज उपादेय होय बे; माटे दुःखी एवा पूर्वदणथी सुखी एवो उत्तरक्षण क्यांथी नृत्पन्न थाय ? मने सुखी एवा तेथी ते डुःखी क्यांथी नृत्पन्न याय ? कारणके तेश्री सदृशनागपणानी पत्ति थाय बे; एवीज रीते पुण्यपापादिकमां पण जाणीलेवु. माटे त यत्किंचित बे | १३ | एवीरीते बंधमोक्षनो पण असंभव बेनीयामां पण एमज कहेवाय बे के, जे बंधायबे तेज मूकाय बे. वली - न्वयरहित नाश स्वीकारते ते एकाधिकरणपणाना अनावधी तथा संतानने वस्तुपणुं होवाथी तेज बन्नेनी संभावना पण क्यांथी थाय ? । १४ । परंतु आत्माने जो परिणामी स्वीकारवामां यावे, तो सवलुं बाधारहित प्राप्त थाय छे. कह्युं बे के = | परिणाम एटले व्यवस्थां -

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428