________________
३६६ कस्मिको बन्धन संयोगः । बन्धनसंयोगाच्च प्राकिं नायं मुक्तोऽभवत् । किं च तेन बन्धनेनासौ विकृतिमनुभवति न वा । अनुभवति चेच्चमदिवदनित्यः । नानुभवति चेन्निर्विकारत्वे सतासता वा तेन गगनस्येव न कोऽप्यस्य विशेषः । इति बन्धवैफल्यान्नित्यं मुक्त एव स्यात् । ततश्च विशीर्णा जगति बन्धमोकव्यवस्था |9| तथा च पठन्ति । ॥ वर्षातपा यां किं व्योम्न - श्रर्मण्यस्ति तयोः फलम् ॥ चर्मोपमश्चेत्सोऽनित्यः । खतुल्यश्वेदसत्फलः ॥ = बन्धाऽनुपपत्तौ मोदस्याप्यनुपपत्तिबन्धन विच्छेदपर्यायत्वान्मुक्तिशब्दस्येति । ८ । एवमनित्यैकान्तवादेऽपिसुखडःखाद्यनुपपत्तिः । नित्यं हि प्रत्यन्तोच्छेदधर्मकं । तथानृते चात्मनि पुएयोपादान क्रियाकारिणो निरन्वयं विनष्टत्वात् कस्य नाम तत्फलन्तसु
"
बे. । ६ । वली एकरूपपणुं होते बते, तेनो आकस्मिक बंधनसंयोग शीरीते थाय ? अने बंधनसंयोगश्री पूर्वे ते मुक्त केम न थाय ? वली ते बंधने करीने ते विकृतिने अनुभवे बे के नही ? जो वे बे, तो ते चर्मादिकनीपेठे नित्य बे ने जो अनुभवतो नथी, तो निर्विकारपणामां बता अथवा बता एवा ते बंधन में प्रकाशने जेम, ते तेने कंई पण विशेष यतुं नथी; एवीरीते बंधनी विफलताथी हमेशां मुक्तज थाय; अने तेथी जगतमां बंधमोदनी व्यवस्था नष्ट याय. | ७ | कह्युं बे के = | वर्षा तथा यातपवमे आकाशने शुं बे ? अर्थात् कंई नथी; परंतु चर्मने विषे ते बन्नेनुं फल थाय बे. माटे जो ते चर्मसरखो होय, तो अनित्य थाय, मने आकाशसरखों होय, तो सत्फलवालो याय ; = | एवीरीते बंधनी प्राप्ति होते बते मोहनी पण प्राप्ति याय, केमके बंधन विच्छेद ए मोहशब्दनो पर्याय बे. । । एवीरीते एकांतत्र्यनित्यवादमां पण सुखः खादिकनी प्राप्ति बे; केमके अनित्य बे ते अत्यंत उच्छेदना धर्मवालुं बे, अने तेवा आत्मामां