________________
३६०
या नावे च पुण्यपापे कुतो निर्मूलत्वात् । तदसवे च कुतस्तनः सुखS:खनोगः | १२ | आस्तां वा कथंचिदेतत् । तथापि पूर्वकणसदृशेनोत्तरकणेन भवितव्यं । उपादानाऽनुरूपत्वाऽपादेयस्य । ततः पूर्वक
दुःखितात्तरक्षणः कथं सुखित नृत्पद्यते । कथं च सुखितात्ततः सः खितः स्यात् । विसदृशमागतापत्तेः । एवंपुण्यपापादावपि । तस्माद्यत्किंचिदेतत् । १३ । एवं बन्धमोक्षयोरप्यसंभवः । लोकेऽपि हि य एव बधः स एव मुच्यते । निरन्वयनाशाऽभ्युपगमे च एकाधिकरणत्वाऽनावात्सन्तानस्य चाऽवस्तुत्वात् कुतस्तयोः संभावनामात्रमपीति | १४ | परिणामिनि चात्मनि स्वीक्रियमाणे सर्व निर्वाधमुपपद्यते । = परिणा
ववापणुं क्यांचीज होय ? तेम बीजा आदिक कणोमां तो ते रहीज शकतुं नथी; वल्ली पुण्यपापना उपादानरूप क्रियानो ज्यारे अनाव थयो, त्यारे मूलविना पुण्यपाप क्यांश्री होय ? मने ज्यारे ते पुण्यपाप न होय त्यारे सुखःखनो उपभोग क्यांथी होय ? । १२ । अथवा ते गमे तेम हो, तोपण पूर्वक जेवोज उत्तरक्षण होवो जोइए, केमके उपादानसरखोज उपादेय होय बे; माटे दुःखी एवा पूर्वदणथी सुखी एवो उत्तरक्षण क्यांथी नृत्पन्न थाय ? मने सुखी एवा तेथी ते डुःखी क्यांथी नृत्पन्न याय ? कारणके तेश्री सदृशनागपणानी पत्ति थाय बे; एवीज रीते पुण्यपापादिकमां पण जाणीलेवु. माटे त यत्किंचित बे | १३ | एवीरीते बंधमोक्षनो पण असंभव बेनीयामां पण एमज कहेवाय बे के, जे बंधायबे तेज मूकाय बे. वली - न्वयरहित नाश स्वीकारते ते एकाधिकरणपणाना अनावधी तथा संतानने वस्तुपणुं होवाथी तेज बन्नेनी संभावना पण क्यांथी थाय ? । १४ । परंतु आत्माने जो परिणामी स्वीकारवामां यावे, तो सवलुं बाधारहित प्राप्त थाय छे. कह्युं बे के = | परिणाम एटले व्यवस्थां
-