________________
३६७
खानुनवः । एवं पापोपादान क्रियाकारिणोऽपि निरवयवनाशे कस्य :खसंवेदनमस्तु । एवं चान्यः क्रियाकारी अन्यश्च तत्फलनोक्त्यसमअसमापद्यते । ए । अथ =॥ यस्मिन्नेव हि सन्ताने । आहिता कर्मवासना ॥ फलं तत्रैव सन्धत्ते । कपासे रक्तता यथा ॥ इति वचनानासमञ्जसमित्यपि वाङ्मात्रं । सन्तानवासनयोरवास्तवत्वेन प्रागेव नि
झेवितत्वात् । १०। तथा पुण्यपापे अपि न घटेते । तयोहि अर्थक्रिया सुखःखोपन्नोगस्तदनुपपत्तिश्चानन्तरमेवोक्ता । ततोऽर्थ क्रियाकारित्वाऽनावात्तयोरप्यघटमानत्वं । ११ । किं चाऽनित्यः कणमात्रस्थायी। तस्मिंश्च दणे नत्पत्तिमात्रव्यग्रत्वात्तस्य कुतः पुण्यपापोपादान क्रियाजनं । दितीयादिक्षणे पु चावस्थातुमेव न लन्नते । पुण्यपापोपादान क्रि
पुण्योपादान क्रियाकारी अन्वयरहित नष्ट थवाथी, तेना फारूप एवो सुखनो अनुनय कोने थशे? एवीजरीते पापोपादान क्रियाकारोनो पण अन्वयरहित विनाश होते ते उःख- संवेदन पण कोने थशे? एवीरीते क्रियाकारी बीजो, अने तेना फलने नोगवनारो बीजो, एम गोटालावालु थाय . । ए । वत्नी =॥ जेज संतानमां कर्मवासना स्थापित थ डे, तेमांज, कपासमा जेम रताश, तेम फलने सांधी आपे ले. ॥= ए वचनश्री गोटालो यतो नथी, एम कहेवू पण फक्त वचनमात्र ने, केमके संतान अने वासनाना अवास्तविकपणानुं पूर्वेन खंमन करवामां
आव्यु ले. । १० । वली एकांतअनित्यवादमां पुण्यपाप पण घटीशकतां नथी, केमके तेनुनी अर्थक्रिया सुखऽःखनो नपन्नोग डे, अने तेनी अप्राप्ति तो नपरज कहेवामां आवी डे; माटे अर्थ क्रियाकारिपणाना अन्नावथी ते पुण्यपापर्नु पण अघटमानपणुं . । ११ । वनी जे अनित्य , ते तो दणमात्र रहेना5 डे, अने ते कणे तो मात्र छत्पत्तिमांन व्यग्र होवाश्री तेने पुण्यपापना नपादानरूप क्रियानुं मेल