________________
मोऽवस्थान्तर-गमनं न च सर्वथाह्यवस्थानं । न च सर्वथा विनाशः । परिणामस्तहिदा मिष्टः =|| इति वचनात् । पातञ्जन्नटीकाकारोऽप्याह । अवस्थितस्य व्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणाम इति । एवं सामान्यविशेषसदसदनित्नाप्याऽनन्निलाप्य एकान्तवादेष्वपि सुखःखाद्यनावः स्वयनियुक्तैरन्यूह्यः । १।। अथोत्तराईव्याख्या । एवमनुपपद्यमानेऽपि सुखःखनोगादिव्यवहारे परतीर्थिकैरथ च परमार्यतः शत्रुन्निः (परशब्दो हि शत्रुपायोऽप्यस्ति) पुर्नीतिवादव्यसना मिना । नीयते एकदेशविशिष्टोऽर्षः प्रतीतिविषयमानिरिति नीतयो नया । उष्टा नीतयो उ तयो उर्नयास्तेषां वदनं परेन्यः प्रतिपादनं उर्नीतिवादस्तत्र ययसनमयासक्तिरौचित्यनिरपेक्षा प्रवृत्तिरिति यावत्
तरमां गमन ; अर्थात् सर्वथाप्रकारे अवस्थान पण नही, अने सर्वथा प्रकारे विनाश पण नही, एवीरीतनो जे परिणाम, ते तेना जाणनारानने इष्ट जे. पातंजलटीकाकार पण कहे जे के, अवस्थित एवा इव्यनी पूर्वधर्मनी निवृत्ति होते ते बीजाधर्मनी जे नत्पत्ति, ते परिणाम कहेवाय. एवीनरीते सामान्य अने विशेष, सत् अने असत्, वाच्य अने अवाच्यरूप एकांतवादोमां पण सुखःखादिकनो अनाव प्रत्य
नए पोतानीमेनेज जाणी लेवो. । १५। हवे उत्तरार्धनुं व्याख्यान करे . एवीरीते सुखःखादिकना नोगनो व्यवहार घटमान न होते बते पण परती नए एटले परमार्थथी शत्रुनर ('पर' शब्द शत्रुवाची पण .) उर्नयना प्ररूपणनी टेवरूप खो करीने ( सर्व जगत्ने विलुप्त कर्यु बे, एवो संबंध जे.) एकदेशविशिष्ट पदार्थ जेनवमे प्रतीतिना विषयमां आवे ते नीति एटले नयो कहेवाय. उष्ट एवी ने नीतिन ते पुर्नीतिन कहेवाय. एवी उर्नीतिन्नु परप्रेत जे प्रतिपादन करवू, ते उर्नीतिवाद कहेवाय. तेमां जे अत्यंत आसक्ति एटले नचि