________________
२७० उ तिवादव्यसनं । तदेव सद्बोधशरीरोच्छेदनशक्तियुक्तत्वादसिरिवासिः कृपाणो धर्नीतिवादव्यसनासिस्तेन उर्नीतिवादव्यसनासिना करणनतेन उनयप्ररूपणहेवाकखन एवमित्यनु नवसिई प्रकारमाह । अपिशब्दस्य निन्नक्रमत्वादशेषमषि जगन्निखिन्नमपि त्रैलोक्यगतजन्तुजातं विलुप्तं । सम्यग्ज्ञानादिनावप्राणव्यपरोपणेन व्यापादित । तत्रायस्वेत्याशयः । १६ । सम्यग्ज्ञानादयो हि नावप्राणाः प्रावचनिकैर्गीयन्ते । अत एव सि.ई. प्वपि जीवव्यपदेशः । अन्यथा हि जीवधातुः प्राणधारणार्थेऽनिधीयते । तेषां च दश विधप्राणघारणाऽनावादजीवत्वप्राप्तिः । सा च वि. रुन। तस्मात्संसारिणो दशविधव्यप्राणधारणाज्जीवाः । सिाश्च झानादिनावप्राणधारणादिति सिई। उर्नयस्वरूपं चोत्तरकाव्ये व्या
.
noornmarrARA
तपणानी अपेक्षा विना जे प्रवृत्ति करवी, ते उ तिवादव्यसन कहेवाय. सुबोधरूपी शरीरने बेदवामां शक्तिवान होवाथी ते उधतिवादव्यसनरूप तन्नवारवमे, एवीरीते एटले अनुन्नवसिप्रकारवमे (अपिशदने निन्नक्रमपणुं होवाश्री ) त्रणे लोकमां रहेला समस्तप्राणीनने ते शत्रुन्त तीर्थातरीनए लुप्त करेलांडे, अर्थात् सम्यग् ज्ञानादिकरूप जावप्राणोने नष्ट करवावमे करीने तेनए त्रणे जगतोनो विनाश कों जे. माटे हे प्रन्नु! आप ते जगतो- रक्षण करो? एवो आशय जाणवो. । १६ । सम्यग्नानादिकोने शास्त्रकारोए नावप्राण कहेलांडे, अने तेयीन सिझेनेविषे पण जीवनो व्यपदेश करेलो जे; अने जो तेम न होय तो, 'जीव' धातु तो प्राण धारवाना अर्थमां ने, अने ते सिझेने तो दशप्रकारना प्राणोने धारणकरवानो अनाव होवाश्री अजीवपणानी प्राप्ति थाय, अने ते तो विरु६ ; माटे संसारीन दश प्रकारना इ. व्यप्राणोने धारण करता होवाथी नीवो डे, अने सिशे तो हानादिक नावप्राणोने धारण करता होवाथी जीवो डे, एम सिइ थयुं ; अने