Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 341
________________ ३३३ मंसपेसीसु ॥ आयंतियमुववान । नणिन निगोयजीवाणं = मजे महुमि मंसंमि । नवणीयंमि चनुत्थए ॥ नपज्जति अणंता । तवणा तत्थ । जंतुणो । मेहुणसन्नारूढो । नवलख्ख हणेश सुहुमजीवाणं ॥ केवनिणा पन्नता। सदहियवा सयाकालं ।। | तथा हि । १७ ॥ 'इत्यीनोणीर संनवंति । बेदिया उ जे जीवा ॥ श्कोवदोवतिन्निव । लकपुहुतं च नकोसं ॥= पुरिसेण सह गयाए । तेसिं जीवाण हो। नद्दवणं ॥ वेणुगदिछतेणं । तत्तायसिनागनाएणं ॥= | १ए। संसहायां योनौ हीन्डिया एते शूकशोणितसंनवास्तु गर्नजपञ्चेन्श्यिा इमे =|| पंचिंदिया मणुस्सा । एगनरनुतनारिगनमि ॥ नकोसं नवलख्खा । पकवेली, अने पकवाती एवी मांसनी पेसोनमां निगोदीया जीवानी अत्यंत नुत्पत्ति कहेली . =|| मद्यमां, मधमां, मांसमां अने चोथा माखणमां, तेना जेवा वर्णवाला अनंता जीवो उपजे . =|| केवनिनगवाने कह्यु डे के, मैथुनासनपर आरूढ थयेलो पुरुष नव लाख सूदम जीवाने हणे जे, अने ते वचन हमेशां श्रभाकरवालायक जे. ते कहे है. । १७ । -॥ स्त्रीनी योनिमां जे बेइंघिय जीवो होय जे, ते एक, अथवा बे, अथवा त्रण, अथवा उत्कृष्टा बे लाखथी नवलाखसुधि होय . = स्त्रीपुरुषनो संयोग थवाथी, रुथी नरेली वांसनी नलीमां तपावेलो लोखंमनो सत्तीन नाखवाना दृष्टांते, योनिमाना जीवोनो विनाश थाय . । १ए । अवियोनिमां ते जीवो बेश्यि होय , अने वीय तथा रुधिरनो योग होते ते ते जीवो गज पंचेंक्ष्यि थाय १ लीयोना संभवति । बेंद्रियास्तु ये जीवाः ॥ एकोबाद्वौवात्रयावा । क्षलगु हुनं च उत्कृष्टं ॥= पुरुषेण सहगतेन । तेषां जीवामां भवति उद्दवणं ॥ वेणुकदृष्टांतेन । ततायम्शलाकाहातेन ॥ = इतिच्छाया ॥ २ पंचेंद्रिया मनुष्याः । एकनरभुक्तनारीगर्भे ॥ उत्कृष्ट नवलक्षाः । जायते एकडेलया = || नवलक्षाणां मध्ये । जायते एकस्य द्वौवा समे ॥ शेषाः पुनः एवंएव च । विलयं. बजति तथैव ॥ इतिच्छाया ॥

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428