Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
... - . ३५६ क्तव्यं स्यान्न वाच्यमवक्तव्यमित्यर्थः । अत्र च समासेऽवाच्यमिति युक्तं तथाप्यवाच्यपदं योन्यादौ रूढमित्यसन्यतापरिहारार्थ न वाच्यमित्यसमस्तं चकार स्तुतिकारः । एतेन अनिताप्याऽननित्लाप्यस्वरूपस्तृतीयो नेदः ।।। तथा स्यात्सद् विद्यमानं अस्तिरूपमित्यर्थः । स्यादसत्तलिदणमित्यनेन सदसदाख्या चतुर्थी विधा । है विपश्चितां नाथ संख्यावतां मुख्य श्यमनन्तरोक्ता निपीततत्वसुधोगतोनारपरम्परा तवेति प्रकरणात्सामाझ गम्यते । ५ । तत्वं यथावस्थितवस्तुस्वरूपपरिच्छेदस्तदेव जरामरणापहारिवाहिबुधोपन्नोग्यत्वान्मिथ्यात्व विषोमिनिराकरिष्णुत्वादान्तराह्लादकारित्वाच्च पीयूषं तत्वसुधा । नितरामनन्यतया पीता आस्वादिता या तत्वसुधा तस्या उद्गता प्राउनता तकारणिका या नजारपरम्परा उगारश्रेणिरित्यर्थः । ६। यथा हि
कथंचित् अवक्तव्य जे. अहीं समासमां 'अवाच्य' शब्द युक्त हतो, तोपण 'अवाच्य' शब्द योनिआदिकमां रूढ बे, तेथी असभ्यतानो परिहार करवामाटे स्तुतिकारे ' न वाच्यं' एवं पद कयुं . एवीरीते वाच्यअवाच्यस्वरूपवालो त्रीनो प्रकार कह्यो. ।।। तथा कथंचित् सत् एटले विद्यमान अर्थात् अस्तिरूप पदार्थ जे; अने कथंचित् असत् एटले तेथी विपरीत लक्षणवालो . एवीरीते सत्यसतरूप चोथो प्रकार कह्यो. हे ! बुध्विानोमां मुख्य एवा प्रनु! आ नपर कहेली आपनी, पीधेला एवा तत्वरूपी अमृतनी बहार नीकलेली नमारोनी श्रेणि जे. अहीं 'आपनी ' ए पद चालता प्रस्तावथी अथवा सामNथी जणाश् आवे . । ५। तत्व एटले जे यथास्थितवस्तुस्वरूपनो परिच्छेद, तेरूपीज अमृत. केमके ते तत्वरूपी अमृत जरा अने मरणने दूर करनारुं , विबुधोवमे नपन्नोग्य बे. मिथ्यात्वरूपी जरना मोजांने दूर करनारुं , तथा मनमां हर्ष करनारुं . ते तत्वरूपी अ

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428