________________
३३३ मंसपेसीसु ॥ आयंतियमुववान । नणिन निगोयजीवाणं = मजे महुमि मंसंमि । नवणीयंमि चनुत्थए ॥ नपज्जति अणंता । तवणा तत्थ । जंतुणो । मेहुणसन्नारूढो । नवलख्ख हणेश सुहुमजीवाणं ॥ केवनिणा पन्नता। सदहियवा सयाकालं ।। | तथा हि । १७ ॥ 'इत्यीनोणीर संनवंति । बेदिया उ जे जीवा ॥ श्कोवदोवतिन्निव । लकपुहुतं च नकोसं ॥= पुरिसेण सह गयाए । तेसिं जीवाण हो। नद्दवणं ॥ वेणुगदिछतेणं । तत्तायसिनागनाएणं ॥= | १ए। संसहायां योनौ हीन्डिया एते शूकशोणितसंनवास्तु गर्नजपञ्चेन्श्यिा इमे =|| पंचिंदिया मणुस्सा । एगनरनुतनारिगनमि ॥ नकोसं नवलख्खा ।
पकवेली, अने पकवाती एवी मांसनी पेसोनमां निगोदीया जीवानी अत्यंत नुत्पत्ति कहेली . =|| मद्यमां, मधमां, मांसमां अने चोथा माखणमां, तेना जेवा वर्णवाला अनंता जीवो उपजे . =|| केवनिनगवाने कह्यु डे के, मैथुनासनपर आरूढ थयेलो पुरुष नव लाख सूदम जीवाने हणे जे, अने ते वचन हमेशां श्रभाकरवालायक जे. ते कहे है. । १७ । -॥ स्त्रीनी योनिमां जे बेइंघिय जीवो होय जे, ते एक, अथवा बे, अथवा त्रण, अथवा उत्कृष्टा बे लाखथी नवलाखसुधि होय . = स्त्रीपुरुषनो संयोग थवाथी, रुथी नरेली वांसनी नलीमां तपावेलो लोखंमनो सत्तीन नाखवाना दृष्टांते, योनिमाना जीवोनो विनाश थाय . । १ए । अवियोनिमां ते जीवो बेश्यि होय , अने वीय तथा रुधिरनो योग होते ते ते जीवो गज पंचेंक्ष्यि थाय
१ लीयोना संभवति । बेंद्रियास्तु ये जीवाः ॥ एकोबाद्वौवात्रयावा । क्षलगु हुनं च उत्कृष्टं ॥= पुरुषेण सहगतेन । तेषां जीवामां भवति उद्दवणं ॥ वेणुकदृष्टांतेन । ततायम्शलाकाहातेन ॥ = इतिच्छाया ॥ २ पंचेंद्रिया मनुष्याः । एकनरभुक्तनारीगर्भे ॥ उत्कृष्ट नवलक्षाः । जायते एकडेलया = || नवलक्षाणां मध्ये । जायते एकस्य द्वौवा समे ॥ शेषाः पुनः एवंएव च । विलयं. बजति तथैव ॥ इतिच्छाया ॥