________________
३३४
जायंती एगहेलाए || = नवलख्खाणं मज्जे । जायs इक इन्हेगसमती ॥ सेसा पुण एमेवय । विलयं वच्चंति तत्येव ॥ तदेवं जीवोपमर्दहेतुत्वान्न मांसभक्षणादिकमष्टमिति प्रयोगः | २० | अथवा भूतानां पिशाचप्रायाणामेवा प्रवृत्तिस्त एवात्र मांसनक्षणादौ प्रवर्तन्ते । न पुनविवेकिन इति जात्रः । तदेवं मांसन कणादेऽष्टतां स्पष्टीकृत्य यपदेटव्यं तदाह । निवृत्तिस्तु महाफला । तुरेवकारार्थः । तुः स्यानेदेऽवधारणे इति वचनात् । ततश्चंतेच्यो मांसनऋण दिन्यो निवृत्तिरेव म हाफला । स्वर्गापवर्गफलप्रदा । न पुनः प्रवृत्तिरपीत्यर्थः | २१ | त । एव स्थानान्तरे पठितम् | = | वर्षे वर्षेऽश्वमेधेन । यो यजेत शर्त
बे. =॥ एक पुरुषे जोगवेली स्त्रीना गर्भमां एकीवखते उत्कृष्ट नव लाख पंचेंपि मनुष्यो नृत्पन्न याय बे || || ते नव लाखनी मांहेश्री एक अथवा बे साथै उत्पन्न याय बे, अने बाकीना सबला तेमना तेमज नाश पामे बे. II= मांटे एवीरीते जीवहिंसानो हेतु होवाथी मांसमक्षणादिक दूषणरहित नथी, एवो प्रयोग जावो. । २० । अथवा ए प्रवृत्ति तोनी एटले पिशाचप्रायोनी बे, केमके तेजन मांसमां प्रवर्ते छे, पण विवेकीन प्रवर्तता नथी एवो जावार्थ जाणवो. माटे एवीरीते मांसनकादिकनुं उष्टपणुं देखामीने, जेनो उपदेश देवानो बे, ते कहे बे. ते मांसनकादिकथी निवृत्त श्रवं तेज महाफलवालुं बे, महीं 'तु' एवकारना अर्थमां जे. कहनुं बे के 'तु' ने
मां ने निश्चयार्थमां आवे छे. मांटे ते मांसनकादिकोश्री निवृ तिन महाफलवाली एटले स्वर्ग तथा मोकफलने देनारी बे, परंतु प्रवृत्ति कई महाफलवाली नयी । २१ । आयी करीनेज बीजी जगोए कहां बेके, = ॥ जे माणस दरवर्षे सो वर्षसुधि अश्वमेध यज्ञ करे.
ने जे माणस मांसमक्षण करे नही तेन बन्नेने तुल्य फल याय. ॥ =