________________
३३५ समाः ॥ मांसानि च न खादेद्य-स्तयोस्तुल्यं जवेत्फलम् ॥ = एकरात्रो षितस्यापि । या गतिर्ब्रह्मचारिणः ॥ न सा क्रतुसहस्त्रेण । प्राप्तुं शक्या युधिष्टिर || = | २२ | मद्यपाने तु कृतं सूत्रानुवादैस्तस्य सर्वविगर्हितत्वात् । तानेवंप्रकारानर्थान् कथमित्र बुधानासास्तीर्थिका वेदितुमर्हन्तीति कृतं प्रसङ्गेन । केडमी सप्तनङ्गाः । कश्चायमादेशनेद इत्युच्यते | २३ | एकत्र जीवादौ वस्तुनि एकैकसत्त्वादिधर्म्मविषयप्रभवशादविरोधेन प्रत्यक्षादिवावा परिहारेण पृथग्भूतयोः समुदितयोश्च विधिनिषेधयाः पर्यालोचनया कृत्वा स्याच्छन्दताज्जितो वक्ष्यमाणैः सप्तभिः प्रकारैवचनविन्यासः सप्तनङ्गीति गीयते । तद्यथा । २४ । स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो नङ्गः । स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः । स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृ
:
हे युधिष्टिर ! एकरात्रिना उपवासी एवा ब्रह्मचारीनी जे गति थाय बे, ते गति एकहजार यज्ञोवमे पण मली शकती नथी । २२ । मद्यपानमाटे विवेचननी जरुर नथी, केमके तेने तो सर्व लोकोए निंधुं बे, एवीरीतना पूर्वे कडेला अर्थोने पंमितानाससरखा अन्यदर्शनीन शीरीत जाणी शके ? एवीरीते प्रसंगोपात कयुं. हवे ते सात जांगान कया कया बे ? मने या आदेशनेद शुं बे ? ते कहे बे. । २३ । एकज जीवादिक पदार्थमां बतापणादिक एकेक धर्मसंबंधि प्रश्ना वशयी प्रत्यक्षादिक प्रमाणनी बाधाना परिहारें करीने, पृथग्भूतएवा विधिनिषेधनी पर्यालोचनाये करीने, स्यात् शब्दे करीने युक्त एवो हवे कवाता सात प्रकारोवमे जे वचनविन्यास, ते सप्तनंगी कहेवाय बे. ते नीचे प्रमाणे. । २४ । ' सघलुं कथंचित् बेज ' एवीरीतनो विधिकल्पनाव मे पेहेलो नांगो जावो. 'सवलुं कथंचित् नयीज ' ए निषेधकल्पनावमे बीजो नांगो जावो. ' कथंचित् बेज, कथंचित्