________________
अपि । =|| न मांसन्नवणे दोषो । न मद्ये न च मैथुने ॥ प्रवृत्तिरेषा नुतानां । निवृत्तिस्तु महाफला ॥ इति श्लोकं पठन्ति । अस्य च यथाश्रुतार्थव्याख्यानेऽसंबप्रताप एव । १५ । यस्मिन् हि अनुष्ठीयमाने दोषो नास्त्येव तस्मान्निवृत्तिः कथमिव महाफला नविष्यति ।
ज्याध्ययनदानादेरपि निवृत्तिप्रसङ्गात । तस्मादन्यदैदंपर्यमस्य श्लोकस्य । तथा हि । १६ । न मांसन्नदणे कृतेऽदोषोऽपि तु दोषः । एवं मद्यमैथुनयोरपि । कथं नादोष इत्याह । यतः प्रवृत्तिरेषा जूतानां । प्रवर्त्तन्त नत्पद्यन्तेऽस्यामिति प्रवृत्तिरुत्पत्तिस्थानं जूतानां जीवानां तत्तजीवसंसक्तिहेतुरित्यर्थः । प्रसिई च मांसमद्यमैथुनानां जीवसंसक्तिमूलकारणत्वमागमे । १७ । =॥ 'आमासुय पक्कासु । विपच्चमाणासु
बे, अने तेनी निवृत्ति तो महाफलवानी ले. =॥ एवीरीतनो श्लोक नणे ; अने तेनो यथाश्रुत अर्थ करवामां फक्त असंबइ प्रलापन D. । १५ । केमके जे कार्य करते बते बीलकुल दोष नथी. ते कार्यश्री निवृत्त थ, ए शीरी ते महाफनवाढं थशे? केमके तेथी तो यज्ञ अध्ययन तथा दानादिकोने पण नही करवानो प्रसंग थशे. माटे ते श्लोकनो नावार्थ तो नीचे प्रमाणे जे, ते कहे . । १६ । मांसनदणमां दोष नथी तेम नथी, परंतु दोष जे. एवीजरीते मद्यपान अने मैथुनमां पण दोष जे. हवे तेमां केम अदोष नथी? ते कहे जे. केमके ते न. तोनी एटले जीवोनी प्रवृत्तिनु एटले नत्पत्तिनुं स्थान ने ; अर्थात् ते ते जीवोनी उत्पत्तिना हेतुन ने. वनी मांस, मद्य, अने मैथुनोने जीवोत्पत्तिनुं मूलकारणपणुं आगममां प्रसिह . । १७ । =|| काची,
१ आमासु च पक्वास । विपच्यमानासु मांसपेशीषु ॥ आत्यंतिकं उपपातः । भणितस्तु निगोदजीवानां ।। = मये मधुनि मांसे । नवनीते चतुर्थे ॥ उपजायते अनंताः । तद्वर्णाः तेषु जंतवः ॥ = मैथुमासना(संज्ञा )रुढः । नवलमाणि हंति सूक्ष्मजीवानां । केवलिना प्रज्ञप्ताः। द्धित. व्याः सदाकालं =॥ इतिच्छाया ॥