Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
३३७ न रक्तादित्वेन । अन्यथेतररूपापत्त्या स्वरूपहानिप्रसङ्ग इति । १६ । अवधारणं चात्र नङ्गेऽननिमतार्थव्यावृत्त्यर्थमुपात्तम् । इतरथाऽनन्निमततुल्यतैवास्य वाक्यत्य प्रसज्येत । प्रतिनियतस्वार्थाऽनन्निधानात् । तउक्तम् । = वाक्येऽवधारणं तावदनिष्टार्थ निवृत्तये ॥ कर्तव्यमन्यथाऽनुक्त-समत्वात्तस्य कुत्रचित् ।।= तथाप्यस्त्येव कुंन इत्येतावन्मात्रोपादाने कुंजस्य स्तंन्नाद्यस्तिवेनापि सर्वप्रकारणास्तित्वप्राप्तेः प्रतिनियत (रूपानुपपत्तिः स्यात् । तत्प्रतिपत्तये स्यादिति शब्दः प्रयुज्यते । स्यात्कचित्स्वव्यादिनिरेवायमस्ति न परव्यादिनिरपीत्यर्थः ।२७। यत्रापि चासौ न प्रयुज्यते तत्रापि व्यवच्छेदफवकारवत् बुझिमनिः प्रतीयत एव । यउक्तम् । =|| सोऽप्रयुक्तोऽपि वा तज्ज्ञैः । सर्वत्रार्थाA rrammarrrrrrrrrrrrr
wronrpanrron वन। जो तेम न होय तो अन्यत्त्वरूपनी आपत्तिवमे पोताना स्वरूपनी हानिनो प्रसंग थाय. । २६ । आ नांगामां नही स्वीकारेला अर्थनी व्यावृत्तिमाः अवधारण ग्रहण करेलु बे; अने जो तेम कयुं न होय तो, चोकस वार्य नही कहेवायी या वाक्यने नही स्वीकारताना तुल्यपणानो प्रसंग आवे. कर्वा डे के =|| वाक्यमां निश्चय ने ते अनिटअर्थनी निवृत्ति माटे ; अने कोश्क जगोए अन्यथाप्रकारे नही कहेलानी तुल्य होवाथी करीने. =| तो पण 'घमो बेज' एटर्बुज मात्र स्वीकारते बते, स्तंनादिकना अस्तिपणायें करीने पण, कुंचने सर्व प्रकारवमे अस्तिपणानी प्राप्तिथी चोकस स्वरूपनी अप्राप्ति थाय; तेथी ते स्वरूपनी प्राप्तिमाटे ' स्यात् ' एवो शब्द जोमवामां आवे जे. स्यात् एटले कथंचित वश्व्यादिकोवमेज आ कुंन डे, परंतु परद्रव्यादिकोवझे पण नथी, एवो अर्थ जाणवो. । २७ । वली ज्यां आ ' स्यान् शब्द जोमवामां न आवे, त्यां पण व्यवच्छेदना फलरूप एवकारनी पेठे बुध्विानो तेने जाणीज लेने, कह्यु डे के =॥ जेम प्रयोगादिकना

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428