Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 350
________________ ४२ प्रमाणवाक्यं । तलदणं चेदं । प्रमाणप्रतिपन्नानन्तधात्मकत्रस्तुनः कालादिन्निरनेदवृत्तिप्राधान्यादनेदोपचाराचा योगपद्येन प्रतिपादकं वचः सकलादेशः ।३७। अस्यार्थः। कालादिनिरष्टनिः कृत्वा यदनेदवृ. धर्मधर्मिणोरप्रथकलावस्य प्राधान्यं तस्मात्कालादिनिनिन्नात्मनामपि धर्मधर्मिणामन्नेदाध्यारोपाक्षा समकालमन्निधायकं वाक्यं सकलादेशः । तहिपरीतस्तु विकलादेशो नयवाक्यमित्यर्थः । ३७ । अयमाशयः । योगपद्येनाऽशेषधर्मात्मकं वस्तु कालादिन्निरनेदवृत्त्याऽन्नेदोपचारेण वा प्रतिपादयति सकलादेशः । तस्य प्रमाणाधीनत्वात् । विकलादेशस्तु क्रमेण नेदोपचारानेदप्राधान्याचा तदनिधत्ते । तस्य नयात्मकत्वात । कः पुनः क्रमः । किंच योगपद्यं । ३ए । यदाऽस्तित्वादिधर्माणां का नंत धर्मवाला पदार्थने कासादिकोवमे अन्नेदवृत्तिना प्रधानपणाथी अथवा अनेदना नपचारथी एकीहारे प्रतिपादन करनारुं जे वचन, ते सकलादेश कहेवाय. । ३७ । तेनो अर्थ नीचे प्रमाणे जाणवो. काल आदिक आठवझे करीने अनेदवृत्तिथी धर्मर्मिना अनिन्नन्नावनुं जे प्रधानपणुं, तेथी कालादिकोव निन्नरूप एवा पण धर्मधर्मिनना अनेदना अध्यारोपथी समकाले कहेनारूं जे वाक्य ते सकलादेश कहेवाय, अने तेथी विपरीत लक्षणवालुं ते विकलादेश एटले नयवाक्य कहेवाय. । ३० । तेनो नावार्थ ए डे के, सकलादेश ते, एकीवेलाए अशेषधर्मात्मक पदार्थने कालादिकोएं करीने अनेदवृत्तिवमे अथवा अन्नेदनपचारवमे प्रतिपादन करे , केमके ते प्रमाणने आधीन ठे. अने विकलादेश तो कमेंकरीने नेदना नपचारथी अथवा नेदना प्रधानपणाथी ते पदार्थने प्रतिपादन करे , केमके ते नयात्मक ले. हवे क्रम ते कयो ? अने युगपत्पणुं ते शु? (ते कहे जे.) । ३ए । ज्यारे अस्तिपणादिकधर्मोनो कालादिकोवळे नेद कहेवानी

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428