________________
. प्लवाऽन्यथानुपपत्तेः। तस्माउन्नयोर्गवाक्योरन्तर्गतः प्रेक्षक व धान्यामिन्श्यिान्यां रूपरसयोर्दर्शी कश्चिदेकोऽनुमीयते । तस्मात्करणान्येतानि । यश्चैषां व्यापारयिता स आत्मा । २६ । तथा साधनोपादानपरिवर्जनहारेण हिताऽहितप्राप्तिपरिहारसमर्था चेष्टा प्रयत्नपूर्विका वि. शिष्ट क्रियात्वास्थ क्रियावत् । शरीरं च प्रयत्नवदधिष्टितं विशिष्टक्रियाश्रयत्वाश्थवत्। यश्चास्याधिष्टाता स आत्मा सारथिवत् । २७ । तयात्रैवेपद इच्छापूर्वक विकृतवाय्वाश्रयत्वात् नस्त्रावत्। वायुश्च प्राणापानादिर्यश्चास्याधिष्टाता स आत्मा नस्त्राध्मापयितृवत् । तथाऽत्रैवपदेइच्छाधीननिमेषोन्मेषवदवयवयोगित्वाद्दारुयन्त्रवत् । २७ । तथा शरीरस्य वृदितननसंरोहणं च प्रयत्नवत्कृतं वृझिदतननसंरोहणत्वात् ।
~~~~
~~~~
रसनुं स्मरण थाय ने, केमके जो तेम तुं न होय, तो दाढामांथी पाणी बुटवादिककार्य न थाय ; तेथी बन्ने ऊरुखानी वच्चे रहेला जोनारनीपेठे बन्ने निवझे रूपरसनो जोनार कोइएक डे, एम अनुमान थाय डे. माटे आ सघलां साधनो डे, अने ते साधनोनो जे व्यापार करनारो बे, ते आत्मा ले । २६ । वली साधनना स्वीकार अने त्यागारे करीने हिताऽहितनी प्राप्ति अने परिहारमा समर्थ एवी चेष्टा पण विशिष्ट क्रिया होवाथी रथक्रियानीपेठे प्रयत्नपूर्वक ले ; अने शरीर डे ते विशिष्टक्रियाना आश्रयरूप होवाथी रथनी पेठे प्रयत्नवानवमे (आत्मावमे) अधिष्टित थयेनुं जे; तथा जे तेनो अधिष्टाता ने, ते सारथिसरखो आत्मा . । २७ । तेम आज पदमा इच्छापूर्वक विकारी वायुना आश्रयथी धमणनीपेठे . वायु एटले प्राणअपानादि, अने जे तेनो अधिष्टाता जे, ते धमण फूंकनारसरखो आत्मा ने. तेम आज पकमां इच्छाने आधीन निमेषोन्मेषनी पेठे अवयवयुक्त होवायी काष्टयंत्रनीपेठे . । २७ । वली शरीरनी वृद्धि, दत तथा ननसंरोहण पण