________________
२७० वासना । २१ । आत्मा तावडपयोगलक्षणः । स च साकाराSनाकारोपयोगयोरन्यतरस्मिन्नियमेनोपयुक्त एव भवति । अहंप्रत्ययोऽपि चोपयोग विशेष एव । तस्य च कर्मक्षयोपशमवैचित्र्यादिन्दियाऽनिन्धियालोक विषयादिनिमित्तसव्यपेक्षतया प्रवर्त्तमानस्य कादाचित्कत्वमुपपन्नमेव । यथा बीजं सत्यामप्यङ् कुरोपजननशक्तौ पृथिव्युदका दिसहकारिकारणकलापसमवहितमेवाङ्कुरं जनयति । नान्यथा । न चैतावता तस्याङ्कुरोत्पादने कादाचित्केऽपि तडत्पादनशक्तिरपि कादाचित्की । तस्याः कथं चिन्नित्यत्वात् । एवमात्मनः सदा सन्निहितत्वेऽप्यहं प्रत्ययस्य कादाचित्कत्वं । २२ । यदप्युक्तं " तस्याऽव्यभिचारि लिङ्गं किमपि
ऐवाव्यपदेश कराय बे. वली ' हुं' एवी प्रतीतिनुं जे कादाचित्कपणुं बे, तेमां प्रमाणे वासना जाणवी । २१ । आत्मा बे ते उपयोगलक्षणवाल बे, अने ते साकार ने निराकार एम बन्ने उपयोगोमांथी गमे ते एक उपयोगमां निश्वयेकरी ने जोमायेलोज होय बे, अने ' हुं ' एवो प्रत्यय पण उपयोगरूपज बे; ने कर्मोंना दयोपशमनी विचि
ताथी इंडियाने नीशिय ज्ञानना विषयादिकना निमित्तना सापेपणा व प्रवर्तता एवा ते आत्माने कादाचित्कपणुं प्राप्त थयुंज बे ; बीजमां अंकुराने उत्पन्न करवानी शक्ति होते बते पण, पृथ्वी, जल आदिक सहकारी कारणोना समूहनी सामग्री मलते बतेज जेम ते बीज अंकुराने उत्पन्न करे बे, पण तेथी अन्यथाप्रकारे उत्पन्न करी शक नी; अने तेलाीज कं तेनी अंकुरोत्पत्ति कादाचित्क होते ते पण, तेने उत्पन्न करनारी शक्ति पण कंश कादाचित्की यती नथी, केमके ते शक्तिने कथंचित् नित्यपणुं बे; एवीरीते आत्मानुं हमेशां नज़दीक होते ते पण 'हुं' एवी प्रतीतिने कादाचित्कपणुं बे.
| २२ | वली 'तेनुं कई व्यभिचार विनानुं लिंग मलतुं नश्री ' एम जे