________________
३१४
|२०| अव एव चेयग्राह्यत्वरूप स्थूलतां प्रतिपद्यन्ते । तज्जात्यादि चोपलभ्यते । तन्न जतानां धर्मः फलं वा उपयोगः | २१ | तथा नवांश्च यदाक्षिपति तदस्य लक्षणं । सचात्मा स्वसंविदितः । नृतानां तथाजावे बहिर्मुखं स्याज्ञैौरोऽहं इत्यादि तु नान्तर्मुखं । बाह्यकरणजन्यत्वात् । त्र्यनच्युपगतानुमानप्रमाणस्य चात्मनि निषेधोऽपि दुर्जनः । = धर्मः फलं च जताना मुपयोगो भवेद्यदि । प्रत्येकमुपलम्नः स्या उत्पादो वा विलक्षणात् ॥ = इति काव्यार्थः ॥
| २२| एवमुक्तियुक्तिनिरेकान्तवादप्रतिक्षेपमाख्याय सांप्रतमनाद्यविद्यावासनाप्रवासितसन्मतयः प्रत्य कोपलक्ष्यमाणमपि अनेकान्तवाद ये
विन्यादिकनी प्राप्ति बे । २० । वली परमाणुनंज इंडियग्राह्यप
रूप स्थूलपणाने पामे बे, अने तेनी जातिव्यादिकमले बे; माटे उपयोग बे ते, पंचतोनो धर्म, श्रवा तेजनुं फल नथी । २१ । वली तुं जे आप करे बे, तेज ए आत्मानुं लक्षण बे. मने ते आत्मा स्वसंविदित. अने ते पंचतनी तो ते स्वसंविदितनावमां बहिर्मुख प्रतिति श्राय, तेम ' हुं गौर बुं' इत्यादिक पण अंतरर्मुख प्रतीति नथी; केमके ते तो बाह्यइंडिश्री नृत्पन्न थाय बे. वली जेणे अनुमानप्रमाण स्वीकार्य नथी, एवा ते नास्तिकने आत्मानो निषेध करतो पण उर्लन बेबी उपयोग ने ते, जो भूतोना धर्मरूप ने फलरूप होय, तो दरेक नृतमां ते उपयोगनी प्राप्ति थाय अथवा ( निववृक्थी जेम यांवानी उत्पत्ति ) तेम दरेक कोई विलक्षणथी ते उपयोगनी उत्पत्ति यशे !! एवीतेवीसमा काव्यनो अर्थ जाणवो.
| २२ | एवी सिद्धांतवचनोवमे तथा युक्तिनवमे एकांतवादनुं मन कहीने, हवे अनादिकालना अज्ञाननी वासनाथी नष्ट थयेली बे. सद्बुद्धि जेवनी, एवा जे माणसो, प्रत्यक्ष देखाता एका पण ने