________________
३२६
। ११ । अनन्तरमनन्तधम्मात्मकत्वं वस्तुनि साध्यं मुकुलितमुक्तं । तदेव सप्तङ्गी प्ररूपणारेण प्रपञ्चयन् भगवतो निरतिशयं वचनातिशयं स्तुवन्नाह ।
पर्ययं वस्तु समस्यमानमव्यमेतच्च विविच्यमानम् ॥
प्रदेशनेदोदितसप्तनङ्गमदीदृशस्त्वं बुधरूपवेद्यम् ॥ २३ ॥
संक्षेपें करी ने कहीये, तो पदार्थ पर्याय विनानो डे, ने जो पृथकरीते कही ये तो तेज पदार्थ इव्यविनानो बे; एवीरीते हे प्रभु ! यतिनृत्कृष्ट विद्वानोव जाणीशकाय एवी, तया सकलादेश ने वि कलादेश नामना वे देशोवमे प्रतिपादन करेली एवी सप्तनंगी आपेज देखामेली बे. ॥ २३ ॥
| १ | समस्यमानं संक्षेपेणच्यमानं वस्त्वपर्ययमविवक्तिपर्यायं । वसन्ति गुणाः पर्याया यस्मिन्निति वस्तु । धर्माधर्माकाशपुलकालजीवलक्षणं व्यकम् । प्रयमभिप्रायः । यदैकमेव वस्तु आत्मघटा
| ११ | पदार्थमां साधवानुं एवं जे अनंतधर्मात्मकपणुं, ते उपरना काव्यमा संपथी कयुं, मांटे तेज अनंतधर्मात्मकपणानुं सप्रसंगीना निरुपणारे करीने विवरण करता थका भगवानना अत्यंत उत्कृष्ट एवा वचनातिशयनी स्तुति करताथका हवे कहे .
। १ । समस्यमानं एटले जो संक्षेपथी कहीयें, तो वस्तु पर्यायविनानी बे. जेनेविषे गुणो एटले पर्यायो वसे, ते वस्तु कवाय; अर्थात् धर्मास्तिकाय, धर्मास्तिकाय, व्याकाश, पुजल, काल ने जीव बे लक्षण जेनां एवां बन्यो जाएवां. जावार्थ ए जावो के, चेतन