________________
३१०
व्यभिचारिणीः । पुनः कालान्तरे तादृशीतराणां ज्ञानव्यक्तीनामवश्यंप्रमाणेतरते व्यवस्थापयेत् । १० । न च सन्निहितार्थ बलेनोत्पद्यमानं पूर्वापरपरामर्शशून्यं प्रत्यक्षं पूर्वापरकालनाविनीनां ज्ञानव्यक्तीनां प्रामाण्याप्रामाण्यव्यवस्थापकं निमित्तमुपलक्षयितुं मते । न चायं स्वप्रतीतिगोचराणामपि ज्ञानव्यक्तीनां परं प्रति प्रामाण्यमप्रामाण्यं वा व्यस्थापयितुं प्रभवति । ११ । तस्माद्यथादृष्टज्ञानव्यक्तिसाधर्म्यरिणेदानीन्तनज्ञानव्यक्तीनां प्रामाण्याऽप्रामाण्यव्यवस्थापकं परप्रतिपादकं च प्रमाणान्तरमनुमानरूपमुपासीत । परलोकादिनिषेधश्च न प्रत्यक्षमात्रेण शक्यः कर्तुं । संनिहितमात्रविषयत्वात् तस्य । १२ । परलो - कादिकं चाप्रतिषिध्य नायं सुखमास्ते । प्रमाणान्तरं च नेच्छतीति किं
तेथी इतर एवी ज्ञानव्यक्तिनुं निश्चयें करी ने प्रमाणपणुं ने प्र माणपणुं स्थापन करे. | १० | पण नजदीक रहेला पदार्थना सामर्थ्यवमे उत्पन्न यतुं ने आगल पालना विचारविनानुं एवं प्रत्यक्षप्र माण बे ते, पूर्वापरकाले श्रनारी ज्ञानव्यक्तिजना प्रमाणपणाने अने प्रमाणपणाने स्थापन.रा निमित्तने नलखवाने समर्थ श्रतुं नथी. वली
नास्तिक बे ते, पोताने प्रतीत श्रती एवी पण ज्ञानव्यक्तिननुं प्रमालपणुं अथवा अप्रमाणपणुं परमते स्थापवाने शक्तिवान् श्रतो नथी. | ११ | तेश्री जेवी दीठी तेवी ज्ञानव्यक्तिना साधारव करीने, अहींनी ज्ञानव्यक्तिना प्रमाणपणाने ने प्रमाणपणाने स्थापनारा,
नेपरने स्वीकार करावनारा, एवा अनुमानरूप बीजा प्रमाणने तेणे स्वीकार जोइये. वली परलोकादिकनो निषेध मात्र प्रत्यक्षप्रमाएवमे कई श्रइ शकतो नश्री, केमके ते प्रत्यक्षप्रमाण तो मात्र नजदीकना विषयवालुं छे. । १२ । वली परलोकादिकने निषेध्याविना तो ते नास्तिकने सुख वलतुं नथी; अने बीजा प्रमाणने