________________
--..... -- २५६ तेषामुपादानं स्युरुनयत्र नवनाऽविशेषात् । न च दणान्तरे नष्टत्वात् । ५६ । अथाऽसन्तस्ते तउत्पादकास्तर्हि एकं स्वसत्तादणमपहाय सदा तउत्पत्तिप्रसङ्गस्तदसत्त्वस्य सर्वदाऽविशेषात् । सदसत्पदस्तु “ प्रत्येक यो नवेद्दोषो । झ्यो वे कथं न सः" इति वचनात् विरोधाघात एव । तन्नाणवः दणिका नापि कालान्तरस्थायिनः । 'दणिकपकसक्योगोमत्वात् । ५७ । किं चामी कियत्कालस्थायिनोऽपि किमर्थक्रियापराङ्मुखास्तत्कारिणो वा । आद्ये खपुष्पवदसत्त्वापत्तिः । उदग्विकल्प किमसद्रूपं सद्रूपमुन्नयरूपं वा ते कार्यं कुर्युः । असद्रूपं चेच्चशविषाणादेरपि किं न करणं । सद्रूपं चेत्सतोऽपि करणेऽनवस्था । तृतीयने
परमाणुन्नु, अने रसना परमाणु रूपना परमाणुन नपादान काय, केमके 'थर्बु ' ए तो बन्नेमां तुल्य जे. तेम वली क्षणांतरे पण नष्ट थ. वाथी ते कार्य करी शकता नथी. । ५६ । जो कहेशो के अबता परमाणुन तेन ने नत्पन्न करनारा दे, तो एक स्वसत्ताक्षणने तनी ने हमेशां तेन्नी नत्पत्तिनो प्रसंग थशे, केमके तेन्नु अतापणुं हमेशा बेज. अने उता अउतानो पद तो 'एकमां जे दोष होय, ते बन्नेमां केम न होय?' ए वचनथी विरोधवालोन ले. माटे परमाणुन दणिक पण नथी, अने कालांतरस्थायि पण नथी; केमके पूर्वपद अने नत्तरपद बन्नेमां तुल्यपणुं . । ५७ । वत्नी आ केटलोक कान स्थायी होश्ने पण शुं अर्थक्रिया नही करनारा होय ? के ते करनारा होय ? पेहेला विकल्पमा आकाशपुष्पनीपेठे असतापणानी आपत्ति यशे; अने बीजा विकल्पमा शुं ते सद्रूप, असद्रूप के उन्नयरूप कार्य करे ? जो कहीश के असद्रूप, तो ससलाना शींगमांत्रादिक ने केम न करे ? जो कहीश के सद्रूप, तो बताने पण करवामां
। तुल्यपूर्वपक्षोनरपक्षत्वात् ॥