________________
२७५ यत्वात् । १२ । किंचैतदर्थसमकालं तन्निकालं वा तद्ग्राहकं कल्प्येत । त्र्याद्यपके त्रिभुवनवर्तिनोऽपि पदार्थास्तत्राऽवनासेरन् । समकालत्वाऽविशेषात् । द्वितीयेतु निराकारं साकारं वा तत्स्यात् । प्रथमे प्रतिनियतपदार्थपरिच्छेदाऽनुपपत्तिः । द्वितीये तु किमयमाकारो व्यतिरिक्तोऽव्यतिरिक्तो वा ज्ञानात् । १३ । प्रव्यतिरेके ज्ञानमेवायं । तथा च निराकारपऋदोषः । व्यतिरेके यद्ययं चिद्रूपः तदानीमाकारोऽपि वेदकः स्यात् । तथा चायमपि निराकारः साकारो वा तदको भवेदित्यावर्त्तनेनानवस्था । १४ । यथाचिद्रूपः किमज्ञातो ज्ञातो वा तज्ज्ञापकः स्यात् । प्राचीने विकल्पे चैत्रस्येव मैत्रस्यापि तज्ज्ञापकोऽसौ स्यात् । तउत्तरे तु निराकारेण साकारेण वा ज्ञानेन तस्यापि ज्ञानं स्यादित्या
कोनुं ग्राहक थाय ? । १२ । वली ते ज्ञान पदार्थना समकालवा, के तेथ निकालवालुं कल्पाय ? पेहेला विकल्पमां तो समकालपणाना विशेषथी त्रणे जगतमां रहेला पदार्थों तेमां जासन थवा जोश्ये; बीजा विकल्पमां तो ते ज्ञान व्याकार विनानुं होय ? के कारवानुं होय? पेहेला पक्क्षमां चौकस पदार्थना परिच्छेदनी प्राप्ति ; ने बीजा पक्षमां तो तेत्र्याकार ज्ञानयी भिन्न बे ? के अभिन्न बे ? | १३ | जो अभिन्न बे, तो ते ज्ञानज बे, अने एवी रीते तो निराकारपक्षमां दोष याच्यो ; अने जिन्नपक्षमां ज्यारे ते चिद्रूप बे, त्यारे व्याकार पण वेदक याय,
तेवीरीते तो या पण निराकार के साकार तेनुं वेदक थाय ? एवीरीते पुनरावृत्तिव व्यवस्थादोष आवे छे. । १४ । हवे जो चिद्रप नथी, तो ते अज्ञात के ज्ञात होतो थको तेने जणावनारो थाय ? पेहेला विकल्पमां चैत्रप्रते जेम तेम मैत्रप्रते पण ते तेने जणावनारो बीजा विकल्पमां तो निराकार अथवा साकार ज्ञानव तेनुं पण ज्ञान थाय, इत्यादिक पुनरावृत्तिमां अनवस्थान थाय बे.
9
थाय ;