________________
१७१ वितं । किमत्यन्ताऽसत्वमुताऽन्यस्याऽन्याकारतया प्रतीतत्वम् । आहोखिदनिर्वाच्यत्वं । प्रथमपोऽसत्ख्यातिप्रसङ्गः । तिीये विपरीतख्यातिस्वीकृतिः । तृतीये तु किमिदम निर्वाच्यत्वं । १२। निःस्वन्नावत्वं चेनिसः प्रतिषेधार्थत्वे वनावशब्दस्यापि नावाऽन्नावयोरन्यतरार्थत्वेऽस
ख्यातिसत्ख्यात्यन्युपगमप्रसङ्गः । न्नावप्रतिषेधेऽसत्ख्या तिरन्नावप्रतिषेधे सत्ख्यातिरिति । १३ । प्रतीत्यगोचरत्वं निःस्वन्नावत्वमिति चेदत्र विरोधः। स प्रपञ्चो हि न प्रतीयते चेत्कथं धर्मितयोपात्तः । कथं च प्रतीयमानत्वं हेतुतयोपात्तं । तथोपादाने वा कथं न प्रतीयते । १५ । यथा प्र. तीयते न तथेतिचेत्तर्हि विपरीतख्यातिरियमन्युपगता स्यात् । किं चे
wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwws अन्यनु अन्यआकारपणावमे प्रतीतिपणुं कर्तुं ? अथवा अनिर्वाच्यपणुं कह्यु ? पेहेला पदमां तो अबतुं कहेवानो प्रसंग थशे. बीजा परमां विपरीत कहेवानो स्वीकार थशे. अने त्रीजा परमां तो ते अ.. निर्वाच्यपणुं शुं ले ?। १५ । जो कहेशो के स्वनावरहितपणुं, तो 'निस्ना' प्रतिषेधार्थपणामां स्वन्नावशब्दने पण नाव अने अन्नावमांथी एक अर्थपणुं होते उते, असत् कहेवाना अथवा सत् कहेवाना वीकारनो प्रसंग थशे ; अर्थात् नावना प्रतिषेधमां असत् कहेवानो, अने अन्नावना प्रतिषेधमां सत् कहेवानो प्रसंग थशे. । १३ । प्रतीतिमां नही आववाश्री स्वनावरहितपणुं , एम जो कहीश, तो तेमां विरोध आवे ले; केमके जो ते प्रपंच प्रतीत नथी थतो, तो तेने धर्मिपणावमे शामाटे स्वीकार्यो ? अने प्रतीयमानपणाने हेतुरूपे शामाटे स्वीकार्यु ले? अथवा तेवा उपादानमां ते केम प्रतीत यतुं नथी ? । १५ । जेम प्रतीत थाय , तेम ते नथी, एम जो कहीश, तो आ विपरीत कहेवानो स्वीकार थशे. वनी प्रपंच- आ अनिर्वाच्यपणुं प्रत्यदप्रमाणथी
१ प्रसिद्धो हिधर्मी उपन्यस्यतेऽनुमाने ॥