________________
२०४
मान्यदर्शनात्समानेति । तेन समानो गौरयं सोऽनेन समान इति प्रतीतेः | २६ । न चास्य व्यक्तित्वरूपाद भिन्नत्वात्सामान्यरूपता व्याघातः । यतो रूपादीनामपि व्यक्तिवरूपाद भिन्नत्वमस्ति । न चैतेषां गुणरूपताव्याघातः । कथंचिद्व्यतिरेकस्तु रूपादीनामिव सदृशपरिणामस्याप्यस्त्येव । पृथग्व्यपदेशादिनाक्त्वात् । २७ । विशेषा अपि नैकान्तेन सामान्यात्ष्टथग्नवितुमर्हन्ति । यतो यदि सामान्यं सर्वगतं सिदं जवेत् । तदा तेषामसर्वगतत्वेन ततो विरुधर्माध्यासः स्यात् । न च तस्य तत्सिं | प्रागुक्तयुक्त्या निराकृतत्वात् । सामान्यस्य विशेषाणां च कथंचित्परस्पराऽव्यतिरेकेणैकाऽनेकरूपतया व्यवस्थितत्वात् । विशेषेभ्योऽव्यतिरिक्तत्वादि सामान्यमप्यनेक मिप्यते । सामान्यात्तु विशेषाणामव्यतिरेकात्तेऽप्येकरूपाः । इति । २ । एकत्वं च सामान्यस्य संग्रहन
केमके तेनावमे समान एवो आ बलद, ते नाव समान बे, एवी प्रतीति थाय छे । २६ । वली व्यक्तिना स्वरूपथी अभिन्न होवाथी तेने सामान्यस्वरूपपणानो व्याघात यवतो नथी, केमके रूपादिकोने पण व्यक्तिस्वरूपथी अभिन्नपणुं बे, पण तेजना गुणरूपपणानो व्याघात यावतो नथी; ने कथंचित् जूदापणुं तो रूपादिकोनी पेठे जूदां नामो व्यादिकने जवाथी सदृशपरिणामने पण बे । २७ । वली विशेषो पण एकांते सामान्यथी भिन्न थइ शकता नथी, केमके ज्यारे सामान्य सर्वव्यापक सिम बाय, त्यारे ते विशेषोनो सर्वव्यापकपणावमे तेथी विरुद्ध धर्माध्यास थवो जोइए, ने पूर्वेकहेली युक्विमे खंमन करवाथी तेवुं तो तेने सि यतुं नथी; वली सामान्य ने विशेष कथंचित् परस्पर भिन्न होवाथी एकाऽनेकरूपे रहेला बे, केमके विशेषोथी अभिन्न होवाथी सामान्य पण अनेक बे, ने सामान्ययी निन्न होवाथी ते विशेषो पण एकरूप बे । २० ।