________________
१०५
ཀ བཀཀ བ་ ཀ ཤ པའ་
शुक्तिशकलकलधौतेऽपि प्रपञ्चान्तर्गतत्वेन अनिर्वचनीयतायाः साध्यमानत्वात् । १ए। किंचेदमनुमानं प्रपञ्चानिन्नमनिन्नं वा । यदि निन्नं तर्हि सत्यमसत्यं वा । यदि सत्यं तर्हि तहदेव प्रपञ्चस्यापि सत्यत्वं स्यादतवादप्राकारे खंमिपातात्। अथाऽसत्यं तर्हि न किंचित्तेन साधयितुं शक्यमवस्तुवात् । २० अनिन्नं चेत्प्रपञ्चवन्नावतया तस्यापि मिथ्यारूपत्वापत्तिः। मिथ्यारूपं च तत्कथं स्वसाध्यसाधनायाऽनम् ? एवं च प्रपञ्चस्यापि मिथ्यारूपत्वाऽसिझेः कथं परमब्रह्मणस्तात्विकत्वं स्याद्यतो बाह्यार्थाऽनावो नवेदिति । २१। अथवा प्रकारान्तरेण सन्मात्रलकणस्य परमब्रह्मणः साधनं दूषणं चोपन्यस्यते । ननु परमब्रह्मण एवैकस्य परमार्थसतो विधिरूपस्य विद्यमानत्वात् प्रमाण विषयत्वं । अपरस्य हिती
ल प्रपंचांतर प्राप्त थवावमे करीने अनिर्वचनीयपणुं साधी शकाय डे. ।१ए । वनी आ अनुमान प्रपंचथी निन्न ? के अभिन्न डे ? जो निन्न , तो सत्य ले ? के असत्य ? जो सत्य बे, तो तेनी पेठे प्रपंचने पण सत्यपणुं थाय, केमके तेथी अद्वैतवादरूपी किल्लो त्रुटीपमे ने; मो कहीश के, असत्य , तो ते अवस्तु होवाथी कंई पण साधी शकशे नही. । २०। जो कहीश के ते अनुमान प्रपंचथी अनिन्न बे, तो तेने पण प्रपंचस्वन्नावपणुं थवाथी, मिथ्यारूपनी प्राप्ति थशे; अने ते मिथ्यारूप पोताना साध्यने साधवामाटे केम समर्थ थशे? अने एवीरीते प्रपंचने पण मिथ्यारूपपणुं सि६ नही थवाथी, परमब्रह्मने तात्विकपणुं क्याथी थाय? के जेथी बाह्यअर्थनो अन्नाव थाय. ॥२१॥ अथवा बीजा प्रकारथी सन्मात्र जे लदण जेनुं, एवा परमब्रह्मनुं (टीकाकार हवे) साधन अने दूषण स्थापन करे ले. (तेमां प्रथम तेनुं साधन (३१) अंक संपूर्ण यतां सुधि करे .) एक परमब्रह्मज परमार्थपूर्वक विधिरूप होवाथी, तेने प्रमाण विषयपणुं , केमके ते प