________________
-----------१७४ घातनमपि यथा पुण्याय कल्प्यत इति कल्पना । तथा अस्माकमपि किं नेप्यते । वेदोक्त विधिविधानरूपस्य परिणामविशेषस्य निर्विकल्पं तत्रापि नावात् । २० । नैवं । परिणाम विशेषोऽपि स एव शुन्नफलो यत्राऽनन्योपायत्वेन यतनयाऽपकष्टप्रतनुचैतन्यानां प्रथिव्यादिनीवानां वधेऽपि स्वल्पपुण्यव्ययेनाऽपरिमितसुकृतसंप्राप्तिर्न पुनरितरः । १। नवत्पदे तु सत्वपि तत्तत्श्रुतिस्मृतिपुराणेतिहासप्रतिपादितेषु यमनियमादिषु स्वर्गावाप्त्युपायेषु तांस्तान् देवानुद्दिश्य प्रतिप्रतीकं कर्तनकदर्थनया कान्दिशीकान् कृपणपञ्चेन्झ्यिान् शौनिकाऽधिकाधिकं मारयतां कृत्स्नसुकृतव्ययेन उर्गतिमेवानुकूलयतां उननः शुनपरिणामविशेषः । २२ । एवं च यं कंचन पदार्थ किंचित्साधर्म्यारेणैव दृष्टान्तीकुर्वतां नवताम
घात थाय , पण परिणामविशेषथी तेमां पुण्य थाय बे, तेम अमारं पण शामाटे न जाणवू ? केमके वेदोक्त विधिविधानरूप परिणाम वि. शेष तेमां पण . । २०। (हवे ते वादी ने कहे के)-एम नही। परिणामविशेष पण तेज शुन्नफलवालो ने, के जेमां बीजो उपाय न मलवाथी यतनायें करीने खेंचेल सूदम चैतन्य जेमनु एवा पृथ्वीकायादिक जीवोनो वध होते बते पण, स्वल्प पुण्यना व्ययपूर्वक अत्यंत पुण्यनी प्राप्ति होय; पण तेथी विपरीत (परिणामविशेष शुनफलवालो नथी)। १ । तमारा पक्षमां तो ते ते स्मृति, पुराण, इतिहासमां कहेनां यमनियमादिकरूप स्वर्गनी प्राप्तिना नपायो होते ते पण ते ते देवोने नद्देशीने दरेक अवयवोने कापवानी कदर्थनायें करीने बेबाकला बनेला बिचारा पंचेंख्यि प्राणीनने कसाश्थी पण अधिक रीते मारता, अने तेथी समस्त पुण्यना दयवमे उर्गतिनेज अनुकुल करता, एवा (ते यज्ञ करनारानने ) शुन्न परिणाम आववो उर्खन्न २. । २२ । एवी रीते जे कोश् पदार्थ ने कंक साधर्म्यपणायें करीनेज