________________
१४३
तानामसाधकतमंत्वात् । अयः पिंमादयोर्हि पत्रदिनावान्तरापन्नाः सन्तः सलिलतरणादिक्रियासमर्थाः । नच वैदिकमन्त्र संस्कार विधिनापि विशस्यमानानां पशूनां काचिछेदनानुत्पादादिरूपा भावान्तरापत्तिः प्रतीयते । १७ । अथ तेषां वधानन्तरं देवत्वापत्तिर्भावान्तरमस्त्येवेतिचेत्किमत्रप्रमाणं । न तावत्प्रत्यके । तस्य संब-वर्तमानार्थग्राहकत्वात् । “सम्बन् वर्तमानं च गृह्यते चकुरादिनेति वचनात् । १० । नाप्यनुमानं तत्प्रतिबलिङ्गानुपलब्धेः । नाप्यागमस्तस्याद्यापि विवादास्पदत्वात् । अर्थापत्त्युपमानयोस्त्वनुमानान्तर्गततया तद्दूषणेनैव गतार्थत्वम् । १९ । अथ भवतामपि जिनायतनादिविधाने परिणाम विशेषात्ष्टथिव्यादिजन्तुजात
हेतुं विधानो आगल टकीशके तेम नथी; केमके विषमपणायें क रीने दृष्टांताने साधतुं नथी; कारणके लोखंमना टुकमाच्यादिको पत्रादिकनावांतरने प्राप्त थया थका पाणीमां तरवाच्यादिक क्रियान्मां समर्य याय बे; पण वैदिकमंत्र संस्कारनी विधिवमे पण मरातां पशुजनी, वेदना नही नंपजवायादिकरूप कोई पण भावांतरनी प्राप्ति देखाती नथी । ११ । तेने मार्याबाद देवपणानी प्राप्तिरूप भावांतर बेज, एम जो कहीश, तो तेमाटे शुं प्रमाण बे ? प्रत्यक्ष तो नही, केमके ते तो संबवर्तमान ने ग्रहण करनारुं बे, केमके 'संबध ने वर्तमान चकुत्र्यादिकवमे ग्रहण कराय डे' एवं शास्त्रनुं वचन बे. । १८ । - नुमानप्रमाण पण नही, केमके तेने साधनारुं कई चिन्ह जणातुं नयी; तेम आगमप्रमाण पण नश्री, केमके तेमाटे तो आजदनसुधि हजु विवाद चाली रह्यो बे; अर्थापत्तिने उपमाननो तो अनुमाननी अंद रम समावेश तो होवाथी, ते अनुमानना दूषणवमेज तेजनुं दूषण पण जाणी लेवुं । १५ । हवे जो तुं एम कहीश के तमारी पण एवी कपना बे के, जिनालय आदिक बंधाववामां पृथ्वी कायादिक जंतुनी