________________
३
नैव चेकि न ज्ञानात्मनोरपि तथा । 99 | अथ यथा प्रदीपः स्वस्वानान्यादात्मानं परं च प्रकाशयति तथा समवायस्येदृगेव स्वनाशे यदात्मानं ज्ञानात्मानौ च सम्बन्धयतीतिचेत् । ज्ञानात्मनोरपि किं न तथास्वनावता ? येन स्वयमेवैतौ संबध्यते । ७ । किंच प्रदीपदृष्टान्तोऽपि जवत्पदे न जाघटीति । यतः प्रदीपस्तावद्द्रव्यं प्रकाशश्च तस्य धर्मों । धर्मधर्मिणोश्च त्वयात्यन्तं नेदोऽभ्युपगम्यते । तत्कथं प्रदीपस्य प्रकाशात्मकता । तदद्भावे च स्वपरप्रकाशकस्वभावतान णितिर्निर्मूलैव । १९ । यदि च प्रदीपात्प्रकाशस्यात्यन्तभेदेऽपि प्रदीपस्य स्वपरप्रकाशकत्व मिप्यते । तदा घटादीनामपि तदनुषज्यते । भेदाविशेषात् । ८० । अपिच तौ स्वपरसम्बन्धखनावौ समवायाद्विनौ स्यातामभिन्नौ वा । ८१ । यदि निन्नौ
;
बीजा समवायवमे, तो अनवस्था थशे अने जो कहीश के पोतावमेज, तो तेवीरीते ज्ञानप्रात्मानो स्वयमेवज संबंध केम न थाय ? । 99 | जेम दीपक पोताना स्वभावथी, पोताने ने परने प्रकाशे बे, तेम समवायनो पण तेवोज स्वभाव बे, के जेथी ते पोताने, मने ज्ञानप्रात्माने पण जोमी पे बे; एम जो कहीश तो, ज्ञानयात्माने तेवा स्वभावपणुं केम
थी ? के जेवमेतेन पोतानी मेलेज जोमाइ जाय । ७८ । वली दी1. पकनुं दृष्टांत पण तारा पक्षमां घटतुं नयी ; केमके दीपक तो इव्य बे, अने प्रकाश तो तेनो धर्म बे, नेतुं तो धर्मधर्मिवच्चे अत्यंत जूदाइ माने बे ; तो पी दीपकने प्रकाशपणुं क्यांथी होय ? अने ते न होवायी तेनुं स्वपरप्रकाशस्वनावपणुं जे कहेवुं, ते पाया विनानुंज बे. | ७ | वली दीपकश्री प्रकाशनी प्रत्यंत जूदाइ होवा बतां पण ज्यारे तेनुं स्वपरप्रकाशकपणुं मानीयें, त्यारे तो घमायादिकोने पण ते (प्रकाशक धर्म ) प्राप्त याय ; केमके जूदाइ तो तुल्य बे. । ८० । वली ते बन्ने स्वपरसंबंधना स्वभावो समवायथी भिन्न बे ? के अभिन्न बे ? । १ ।