________________
विश्वत्रयान्तत्ति पदार्थसार्थानां यथावन्निर्माणानुपपत्तिः । कुम्भकारादिषु तथा दर्शनात् । १७ । अथवा सर्वं गच्छति जानातीति सर्वगः । सर्वज्ञः । सर्वे गत्यर्थाः ज्ञानार्था इति वचनात् । १८ । सर्वज्ञवाऽभावे हि यथोचितोपादानकारणाधनभिज्ञत्वादनुरूपकार्योत्पत्तिर्नस्यात् । १९ । तथा स स्ववशः स्वतंत्रः । सकलप्राणिनां स्वेच्छया सुखदुःखयोरनुभावनसमर्थत्वात् । तथा चोक्तम् ॥ ॥ ईश्वरप्रेरितो गच्छेत् । स्वर्ग वा श्वभ्रमेव वा ॥ अन्यो जन्तुरनीशोऽय-मात्मनः सुखदुःखयोः ॥ ॥ इति ।। ।२०। पारतंत्र्ये तु तस्य परमुखप्रेक्षित या मुख्यकत्तृत्वव्याघातादनीश्वरत्वापत्तिः ।२१। तथा स नित्य इति अप्रच्युतानुत्पन्नस्थिरैकरूपस्तस्य ह्यनित्यत्वे परोत्पाधतया कृतकत्वप्राप्तिः । अपेक्षितपरव्यापारो हि भावः स्वभावनिप्पत्ती
रहेनार होय, तो अमुक देशमां रेहला त्रणे जगतना पदार्थोना समूहने योग्यरीते बनाववामां वांधो आवे छे, केमके कुंभार आदिकोमा तेम देखाय छे. । १७ । अथवा जे सघळं जाणे ते 'सर्वग एटले सर्वज्ञ. केमके सबळा गतिवाचक धातुओ ज्ञानवाचक छे. । १८ । वळी जो सवज्ञ न होय, तो योग्य उपादान कारणादिकनी अज्ञानताथी योग्य कार्यनी उत्पत्ति न थाय. । १९ । वळी ते स्वतंत्र छे, केमके स्वेच्छाथी सर्व प्राणीओने सुखदुःखनो अनुभव कराववामां समर्थ छे. कयुं छे के, ईश्वरथी प्रेरित थयेलो अन्य प्राणी स्वर्गे अथवा नर्के जाय छ, केमके ते पोताना मुखदुःखमाटे असमर्थ छे. । २० । वळी जो तेने परतंत्रपणुं होय तो बीजार्नु मुख जोइ बेसवार्नु होवाथी मुख्य कर्तापणाना विनाशथी अनीश्वरपणानी तेने प्राप्ति थाय. । २१ । वळी ते नित्य एटले नाशविनाना उत्पत्तिविनाना अने स्थिरतावाळा एक स्वरूपवाळो छे ; केमके जो तेने अनित्यपणु होय तो, ते बीजाथी बने, अने तेथी तेने कृतकपणानी प्राप्ति थाय ; केमके परना व्यापारनी अपेक्षावाको पदार्थ स्वभा