________________
तु
न्यविशेषणं व्यत्वमेव । एवं सत्तापि । १४ । वैशेषिकाणां हि द्रव्यं वा व्यम् अनेकव्यं वा इव्यं । तत्राऽव्यमाकाशः कालो दिगात्मामनः परमाणवः । अनेकश्व्यं तु व्यणुकादिस्कन्धाः । एकइव्यं तु व्यमेव न भवति । एकश्व्यवती च सत्ता इति इव्यलक्षण विलक्षणत्वान्न इव्यं । १५ | एवं न गुणः सत्ता गुणेषु भावाद् गुणत्ववत् । यदि हि सत्ता गुणः स्यान्न तर्हि गुणेषु वर्त्तेत । निर्गुणत्वाद् गुणानां । वर्त्तते च गुणेषु सत्ता । सन् गुण इति प्रतीतेः । १६ । तथा न सत्ता कर्म । कर्मसु जावात्कर्मत्ववत् । यदि च सत्ता कर्म स्यान्न तर्हि कर्मसु वर्तेत । निष्कर्मत्वात्कर्मणां । वर्तते च कर्मसु सत्ता । सत् कर्मेति प्र
व्यपणुं (जूदा ) द्रव्यरूप नश्री, पण सामान्य विशेषना लक्ष्णवालुंज ते बे; ते सत्ता पण जाणवी. । १४ । वैशेषिको द्रव्यरूप अनेकद्रव्यरूप एम बे प्रकारनां व्यो माने बे; तेमां व्याकाश, काल, दिशा, आत्मा, मन ने परमाणु, ए अव्यरूपे व्य बे; अने घ्यणुकादिकना स्कंधो, ते अनेक इव्यरूपे व्य बे; वली 'एकव्य' तो व्यज नथी, ने सत्ता तो एक इव्यवाली बे; एवी रीते इन्यना लक्षणथी ते विलक्षण होवाथी व्यरूप नथी. । १५ । तेमज 'सत्ता' गुण पण नथी ; केमके ते तो गुणपणानी पेठे गुणोमां रहेली बे. वली जो सत्ता (पोतेज) गुण होय, तो ते गुणोमां रहेज नही, केमके तेथी तो गुणोने अगुणपणुं थाय; ने सत्ता तो गुणोमां रहेली बे, केमके गुण 'बे' एवीप्रतीति बे. । १६ । वली 'सत्ता' कई कर्म नथी, केमके ते तो कर्मपणानी पेठे कर्ममां रहेली बे ; वली जो सत्ता ( पोतेज ) कर्म होय,
१ व्यंव्यं अनेकव्यं च । न विद्यते इव्यं जन्यतया जनकतया वा यस्य तदव्यं व्यं प्रकाशात्मादि || अनेकं व्यं जन्यतया वा यस्य तदनेकव्यं घ्यणुकादि ॥