________________
६४ दयमपेढ़ते तन्न करोतीति न हि कुलालो दण्मादि करोति । ए७ । एवं कर्मापेक्तश्चेदीश्वरो जगत्कारणं स्यात्तर्हि कर्मणीश्वरत्वमीश्वरोऽनीश्वरः स्यादिति । ए७ । तथा नित्यत्वमपि तस्य स्वगृह एव प्रणिगद्यमानं हृद्यं । एए । स खलु नित्यत्वेनैकरूपः सन् त्रिनुवनसर्गस्वन्नावोऽतत्स्वन्नावोवा । १०० । प्रथम विधायां जगन्निर्माणात्कदाचिद पि नोपरमेत । तदुपरमे तत्स्वन्नावत्वहानिः । एवं च सर्गक्रियाया अपर्यवसानादेकस्यापि कार्यस्य न सृष्टिः । १०१ । घटो हि स्वारम्नदणादारन्य परिसमाप्तेरूपान्त्यदणंयावन्निश्चयनयाऽनिप्रायेण न घटव्यपदेशमासादयति । जलाहरणाद्यर्थक्रियायामसाधकतमत्वात् । १० । अतत्स्वन्नावपदे तु न जातु
vr.AAAAAmr
थवाथी तो आ ‘घटकुटीमां प्रनात' एवो न्याय आव्यो. । ए६ । वली प्राणीयोना धर्माऽधर्मनी अपेदा राखतो थको ते बनावे डे, एम जो कहीश तो, ते जे श्च्छे जे ते करतो नथी, एम सिह थयुं ; केमके कुंनार कंई दमादिक करतो नथी. । ए७ । एवी रीते कर्मनी अपेक्षावालो ईश्वर जो जगत्नुं कारण होय, तो कर्ममां ईश्वरपणुं आवे, अने ईश्वर असमर्थ थाय. । ए। वली तेनुं नित्यपणुं पण पोताना घरमांज रहीने बोले तो सारुं ! । एए। केमके ते नित्यपणावमे एकरूप थयो थको विन्नुवनने रचवाना स्वन्नाववालो ? के तेवा स्वन्नावथी रहित डे ? । १००। पेहेला प्रकारमां तो जगतने बनाववानां कार्यथी ते कोश् दहामो पणं विरमे नही ; केमके जो विरमे, तो तेना स्वन्नावपणानी हानि थाय, अने एवीरीते रचनानी क्रियानो बेमो नहीं आववाश्री एक कार्यनी पण रचना थाय नही. । १०१। केमके निश्चयनयनी अपेक्षायें घमो पोताना प्रारंजना दणथी मामीने समाप्तिना बेखाना पेहेला कणसुधि घमाना नामने पामतो नथी ; केमके पाणीजरवा आदिक अर्थ क्रियामां ते असमर्थ . । १७२ । हवे र