________________
६
सर्व धमिव्यपदेशो न प्राप्नोति । तयोरत्यन्त भिन्नत्वेऽपि तत्कल्पनायां पदार्थान्तरवर्म्माणामपि विवचितधर्म्मधर्मित्वापत्तेः । एवमुक्ते सति परः प्रत्यवतिष्टते । वृत्यास्तीति । २ । प्रयुत सिमानामावार्याधारनताना मिहप्रत्यय हेतुः सम्बन्धः समवायः स च समवयनात्समवाय इति इव्यगुणकर्मसामान्यविशेषेषु पञ्चसु पदार्थेषु वर्तनाद् वृत्तिरितिचाख्यायते । ३ । तया वृत्त्या समवायसम्बन्धेन तयोर्धर्मधर्मिणोरतेरेतर विनिर्लु वितत्वेऽपि धर्म्ममिव्यपदेश इप्यते । इतिनानन्तरोक्तो दोष इति । ४ । अत्राचार्यः समाधत्ते । चेदिति यद्येवं तव मतिः सा प्रत्यक्षप्रतिक्षिप्ता । यतो न त्रितयं चकास्ति त्र्यं धर्म्मा इमे चाऽस्य धर्मायं चैतत्सम्बन्धनिबन्धनं समवाय इत्येतत्रितयं वस्तुत्रयं न च
"
अर्थात धर्मोन धर्मो बे ने धर्मोनो आश्रयभूत धर्मी बे, एवी रीतनो लोकप्रसिद् धर्मधर्मीनो व्यवहार प्राप्त यतो नयी; केमके तेजना अत्यंत भिन्नपणामां पण जो ते व्यवहारनी क ल्पना करीयें तो, बीजा पदार्थोंना धर्मो ने पण ते धर्मधर्मीपणानी प्राप्ति श्रायः एम कहते बते वादी सर पे बे के वृत्तिवमे तेजनो संबंध बे. । २ । स्वनावधीन सि एवा प्राय नेधारभूत पदार्थोनो 'हीं' एवी प्रतीतिना हेतुवालो जे संबंध ते समवाय; ने ते जोमतो होवाथी समवाय कहेवाय बे; अने ते इव्य, गुण, कर्म, सामान्य ने विशेष, ए पांचे पदार्थोमां वृर्तवाश्री ' वृत्ति' कहेवाय बे. | ३ | ते वृत्तिव एटले समवाय संबंधें करीने ते धर्मधर्मीनुं परस्पर भिन्नपणं होते बते पण धर्मधर्मीनो व्यवहार घंटे बे, माटे उपर कहेलो दोष तो नथी । ४ । अहीं आचार्यजी तेनुं समाधान करे बे, ज्यारे एवी तारी मति बे, त्यारे तेनुं प्रत्यक्ष खंमन थाय बे; केमके, आ धर्मी, आ ना धर्मो ने तेजना संबंधना कारणरूप