________________
३८.
चैकान्तनित्याऽनित्यपक्षयोन घटते । ५० । अप्रच्युताऽनुत्पन्नस्थिरैकरूपो हि नित्यः । ५१ । स च क्रमेणार्थक्रियां कुर्वीत अक्रमेण वा अन्योन्यव्यवच्छेदरूणां प्रकारान्तरासम्भवात् । ५२ । तत्र न तावत्क्रमेण । स हि कालान्तरभाविनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात् । समर्थस्य कालक्षेपायोगात् । कालक्षेपिणो वाऽसामर्थ्यप्राप्तेः । ५३ । समर्थोऽपि तत्तत्सहकारिसमवधाने तं तमथं करोतीति चेन्न । तर्हि तस्य सामर्थ्यमपरसहकारि । सापेक्षवृत्तित्वात् । सापेक्षमसमर्थमिति न्यायात् । ५४ । न तेन सहकारिणोऽपेक्ष्यन्तेऽपितु कार्यमेव सहकारिष्वसत्वभवत् तानपेक्षते इति चेत् तत् किं स भावोऽसमर्थः समर्थो वा । ५५ । छे, अने ते एकांत नित्याऽनित्य पक्षमां घटतुं नथी. । ५० । तेओ एम कहे छे के 'जनो नाश नही, उत्पत्ति नहीं अन जे स्थिररूपे रहे छे ते नित्य छे.' । ५१ । हवे ते नित्य पदार्थ क्रमथी अर्थक्रिया करे छे ? के क्रमविना करे छे ? केमके परस्पर जूदा स्वरूपवाळी ए बे प्रकारनी क्रियाशिवाय त्रीनो प्रकार नथी. । ५२ । हवे तेमां क्रमथी तो करतो नथी, केमके ते समर्थ होवाथी केटरेक काळे थनारी क्रियाने पेहेली कियावखतेन बळात्कारे पण करी लेत, कारणके समर्थ विलंब करे नहीं; अथवा जो विलंब करे, तो ते असमर्थ कहेवाय. । ५३ । समर्थ छतां पण ते ते मददगारनो सहाय होते छते ते ते अर्थने करे छे, एम जो वादी कहे, तो ते अयुक्त छे ; केमके तेथी तो तेनुं समर्थपणुं अपेक्षावाळं होवाथी बीनानी मददवाळं थयु; अने अपेक्षावाळं ते 'असमर्थ' एवो न्याय छे. । ५४ । ते पदार्थ मददगारोनी अपेक्षा राखतो नथी, पण मददगारो न होते छने कार्यज न थतुं थकुं तेओनी अपेक्षा राखे छे, एम जो कहे, तो ते पदार्थ समर्थ छ के असमर्थ ? । ५५ । जो
१ परस्परपृथभूतानां क्रियाणां ।