________________
५६
धिकृतवादिनः प्रदीपादिकं कालान्तरावस्थायित्वात्क्षणिकं न मन्यन्ते । तन्मते पूर्वापरान्तावच्छिन्नायाः सत्ताया एवानित्यतालक्षणात् । तथापि बुद्धिसुखादिकं तेऽपि क्षणिकतयैव प्रतिपन्नाः । इति तदधिकारेऽपि क्षणिकवादचर्चा नानुपपन्ना । ९२ । यदापि च कालान्तरावस्थायि वस्तु तदापि नित्यानित्यमेव । क्षणोऽपि न खलु सोऽस्यि यत्र वस्तु उत्पादव्ययध्रौव्यात्मकं नास्तीति काव्यार्थः ॥
।९३ । अथ तदभिमतमीश्वरस्य जगत्कर्तृत्वाभ्युपगमं मिथ्याभिनिवेशरूपं निरूपयन्नाह ।
कास्ति कश्चिजगतः स चैकः
स सर्वगः स खवशः स नित्यः । इमाः कुहेवाकविडम्बनाः स्यु
स्तेषां न येषामनुशासकस्त्वम् ॥६॥ जगत्नो कोइक कर्ता छे, वळी ते एक छे, ते सर्वज्ञ अथवा सर्वव्यापी छे, ते पोताने वश छे, अने ते नित्य छे ; एवी रीतनी कदाग्रह
षिको दीपकादिकने कालांतरसुधि स्थिर रहेवाथी जो के क्षणिक नथी मानता (केमके तेमना मतमां तो सादिसांतवाळी सत्तानेज अनित्यतानुं लक्षण मानेलं छे) तो पण बुद्धिसुखादिकने तेओए पण क्षणिकरूपेज मान्या छे, माटे तेमना अधिकारमा पण क्षणिकवादनी चर्चा अयोग्य नथी. । ९२ । जो के पदार्थ कालांतरसुधि रहेनारो छे, तो पण नित्याऽनित्यज छे ; वळी तेवो कोइ क्षण पण नथी, के जेमा उत्पत्ति वि. नाश अने ध्रुवरूप पदार्थ नथी. एवी रीते पांचमां काव्यनो अर्थ जाणवो.
। ९३ । हवे तेणे मानेला इश्वरना जगत्क"पणाना स्वीकारने मिप्याकदामहरूप निरूपण करता थका कहे छे.