Book Title: Swadhyay 1990 Vol 27 Ank 03 04
Author(s): R T Vyas
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमत्कल्याणवर्मविरचिता सारावली एकादशोऽध्यायः
संभूतरिष्टाख्या भऑस्तेषां यथा भवेद्योगैः । वानागमतो वक्ष्ये प्रधानभूता यतस्तेऽत्र ॥१॥ उडुपतिकृतरिष्टानां भजस्तावनिरूप्यते पूर्वम् । सम्यक् शेषाणामपि यथामतं ब्रह्मपूर्वाणाम् ॥२॥ सवैगगनभ्रमणैर्दृष्टचन्द्रो विनाशयति रिष्टम् । आपूर्वमाणमूर्तिर्यथा नृपः सन्मयेद् द्वेषम् ॥ ३ ॥ चन्द्रः सम्पूर्णतनुः शुक्रण निरीक्षितः सुहृदभागे । रिष्टहराणां श्रेष्ठो वातहराणां यथा बस्तिः ॥४॥ परमोच्चे शिशिरतनुभृगुतनयनिरीक्षितो हरतिरिष्टम् । सम्यग्विरेकवमनं कफपित्ताना यथा दोषम् ॥५॥ चन्द्रः शुभवर्गस्थः क्षीणोऽपि शुमेक्षितो हरतिरिष्टम् । जलमिव महातिसारं 'जातीफलवल्कलक्वथितम् ॥ ६॥ सप्ताष्टमषष्ठस्थाः शशिनः सौम्यारन्त्यरिष्टफलम् । पापरमिश्रचाराः कल्याणघृतं यथोन्मादम् ॥ ७॥ युक्तः शुभफलदायिभिरिन्दुः सौम्यनिहन्त्यरिष्टानि । तेषामिव त्र्यंशे' लवणविमित्रं घृतं नयनरोगम् ॥ ८॥ आपूर्यमाणमूर्ति दशभागे शुभस्य यदि चन्द्रः । रिष्टं नयति विनाशं तक्राभ्यासो यथा गुदजम् ॥९॥ सौम्यक्षेत्रे चन्द्रो होरापतिना विलोकितो "हन्ति । रिष्टं न वीक्षितोऽन्यैः कुलाना कुलमिवान्यगता ॥ १०॥ क्रूर वने शशाको भवने शनिरीक्षितस्तदनुवर्गे । रक्षति विशु प्रजातं कृपण इव धनं प्रयत्नेन ॥ ११॥ जन्माधिपतिर्बलवान् सुहृद्भिरभिवीक्षितः शुभैभनम् । रिष्टस्य करोति सदा भीरुरिव प्राप्तसंग्रामः ॥ १२॥ 'जन्माधिपतिर्लग्ने दृष्टः सर्वैर्विनाशयति रिष्टम् । घृष्टोषणविदलाभ्यां प्रत्येककृताञ्जनं यथा शुक्लम् ॥ १३ ॥
१ पित्तकफाना । २ दाडिम। ३ सबैनिहन्त्यरिदहानि। ४ सुतिपूरवच्छ्रवणशूलं । ५ हरति । ६ जन्मेशो लानेश्वरहरः सर्व ।
For Private and Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191