Book Title: Swadhyay 1990 Vol 27 Ank 03 04
Author(s): R T Vyas
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay

View full book text
Previous | Next

Page 177
________________ Shri Mahavir Jain Aradhana Kendra ચચાહન अन्धकारो निर्जनोऽहं शारदीया चन्द्रिका त्वम् ॥ *****. www.kobatirth.org निर्भयो वन्यः कोऽहें पंजरस्था सारिका खम् ॥ त्वम् जीर्णदेहाऽहं रसालो हे प्रिये! नवमालिका स्वम् ॥ આમાં માધવે સિદ્ધિનાં જે શિખરો સર કર્યાં છે, તે ઍનમૂન છે. (७) उष्ट्र : (५. ३५-३१) मांनष्ट ने पूर्व छे, प्रेम -- उष्ट्रस्य जीवनरेखा रणम् । उष्ट्रस्य लग्नस्थाने सूर्यातपः । उष्ट्रस्य अष्टमस्थाने मृगतृषा । बजे ( ८ ) द्वीपपंचाशिका ( ५. ३७-४० )मांना थोडी मनोहर अपना सारा ( अ ) द्वीपोऽपि कारागारः किन्तु तस्य भित्तयो जलानाम् । लोहावपि दुर्भेया (दुर्भचतरा) नाम ॥ (२) खजु रच्छायाऽङ्गुष्ठ मुखे निवेश्य स्वपिति द्वीप: जलपर्यंकिकायाम् ॥ (४) दीपदंड - दीपप्रकाशस्य Acharya Shri Kailassagarsuri Gyanmandir वर्तुलं भवति लक्ष्मणरेखा द्वीपकृटिरं परितः । तत्र निषीदति रात्रिः ॥ 203 આ પ્રથમ આધુનિક સંસ્કૃત કાવ્ય-સંગ્રહમાં “ गच्छतः स्खलनं ”—ये न्याये समु ક્ષત્તિઓ અને મુદ્રણદોષો રહી જવા છતાં આપણે કહી શકીએ કે For Private and Personal Use Only 6 एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेविक પરંતુ ભવિષ્યમાં કવિ ચીવટ રાખીને આવી ક્ષતિ ટાળશે તેવી અપેક્ષા રાખીએ,

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191