________________
Shri Mahavir Jain Aradhana Kendra
ચચાહન
अन्धकारो निर्जनोऽहं
शारदीया चन्द्रिका त्वम् ॥
*****.
www.kobatirth.org
निर्भयो वन्यः कोऽहें
पंजरस्था सारिका खम् ॥ त्वम्
जीर्णदेहाऽहं रसालो
हे प्रिये! नवमालिका स्वम् ॥
આમાં માધવે સિદ્ધિનાં જે શિખરો સર કર્યાં છે, તે ઍનમૂન છે.
(७) उष्ट्र : (५. ३५-३१) मांनष्ट ने पूर्व छे, प्रेम --
उष्ट्रस्य जीवनरेखा रणम् ।
उष्ट्रस्य लग्नस्थाने सूर्यातपः । उष्ट्रस्य अष्टमस्थाने मृगतृषा । बजे
( ८ ) द्वीपपंचाशिका ( ५. ३७-४० )मांना थोडी मनोहर अपना सारा
( अ ) द्वीपोऽपि कारागारः
किन्तु तस्य भित्तयो जलानाम् । लोहावपि दुर्भेया (दुर्भचतरा) नाम ॥
(२) खजु रच्छायाऽङ्गुष्ठ मुखे निवेश्य स्वपिति द्वीप: जलपर्यंकिकायाम् ॥
(४) दीपदंड - दीपप्रकाशस्य
Acharya Shri Kailassagarsuri Gyanmandir
वर्तुलं भवति लक्ष्मणरेखा द्वीपकृटिरं परितः । तत्र निषीदति
रात्रिः ॥
203
આ પ્રથમ આધુનિક સંસ્કૃત કાવ્ય-સંગ્રહમાં “ गच्छतः स्खलनं ”—ये न्याये समु ક્ષત્તિઓ અને મુદ્રણદોષો રહી જવા છતાં આપણે કહી શકીએ કે
For Private and Personal Use Only
6
एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेविक
પરંતુ ભવિષ્યમાં કવિ ચીવટ રાખીને આવી ક્ષતિ ટાળશે તેવી અપેક્ષા રાખીએ,