________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमत्कल्याणवर्मविरचिता सारावली एकादशोऽध्यायः
संभूतरिष्टाख्या भऑस्तेषां यथा भवेद्योगैः । वानागमतो वक्ष्ये प्रधानभूता यतस्तेऽत्र ॥१॥ उडुपतिकृतरिष्टानां भजस्तावनिरूप्यते पूर्वम् । सम्यक् शेषाणामपि यथामतं ब्रह्मपूर्वाणाम् ॥२॥ सवैगगनभ्रमणैर्दृष्टचन्द्रो विनाशयति रिष्टम् । आपूर्वमाणमूर्तिर्यथा नृपः सन्मयेद् द्वेषम् ॥ ३ ॥ चन्द्रः सम्पूर्णतनुः शुक्रण निरीक्षितः सुहृदभागे । रिष्टहराणां श्रेष्ठो वातहराणां यथा बस्तिः ॥४॥ परमोच्चे शिशिरतनुभृगुतनयनिरीक्षितो हरतिरिष्टम् । सम्यग्विरेकवमनं कफपित्ताना यथा दोषम् ॥५॥ चन्द्रः शुभवर्गस्थः क्षीणोऽपि शुमेक्षितो हरतिरिष्टम् । जलमिव महातिसारं 'जातीफलवल्कलक्वथितम् ॥ ६॥ सप्ताष्टमषष्ठस्थाः शशिनः सौम्यारन्त्यरिष्टफलम् । पापरमिश्रचाराः कल्याणघृतं यथोन्मादम् ॥ ७॥ युक्तः शुभफलदायिभिरिन्दुः सौम्यनिहन्त्यरिष्टानि । तेषामिव त्र्यंशे' लवणविमित्रं घृतं नयनरोगम् ॥ ८॥ आपूर्यमाणमूर्ति दशभागे शुभस्य यदि चन्द्रः । रिष्टं नयति विनाशं तक्राभ्यासो यथा गुदजम् ॥९॥ सौम्यक्षेत्रे चन्द्रो होरापतिना विलोकितो "हन्ति । रिष्टं न वीक्षितोऽन्यैः कुलाना कुलमिवान्यगता ॥ १०॥ क्रूर वने शशाको भवने शनिरीक्षितस्तदनुवर्गे । रक्षति विशु प्रजातं कृपण इव धनं प्रयत्नेन ॥ ११॥ जन्माधिपतिर्बलवान् सुहृद्भिरभिवीक्षितः शुभैभनम् । रिष्टस्य करोति सदा भीरुरिव प्राप्तसंग्रामः ॥ १२॥ 'जन्माधिपतिर्लग्ने दृष्टः सर्वैर्विनाशयति रिष्टम् । घृष्टोषणविदलाभ्यां प्रत्येककृताञ्जनं यथा शुक्लम् ॥ १३ ॥
१ पित्तकफाना । २ दाडिम। ३ सबैनिहन्त्यरिदहानि। ४ सुतिपूरवच्छ्रवणशूलं । ५ हरति । ६ जन्मेशो लानेश्वरहरः सर्व ।
For Private and Personal Use Only