SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमत्कल्याणवर्मविरचिता सारावली एकादशोऽध्यायः संभूतरिष्टाख्या भऑस्तेषां यथा भवेद्योगैः । वानागमतो वक्ष्ये प्रधानभूता यतस्तेऽत्र ॥१॥ उडुपतिकृतरिष्टानां भजस्तावनिरूप्यते पूर्वम् । सम्यक् शेषाणामपि यथामतं ब्रह्मपूर्वाणाम् ॥२॥ सवैगगनभ्रमणैर्दृष्टचन्द्रो विनाशयति रिष्टम् । आपूर्वमाणमूर्तिर्यथा नृपः सन्मयेद् द्वेषम् ॥ ३ ॥ चन्द्रः सम्पूर्णतनुः शुक्रण निरीक्षितः सुहृदभागे । रिष्टहराणां श्रेष्ठो वातहराणां यथा बस्तिः ॥४॥ परमोच्चे शिशिरतनुभृगुतनयनिरीक्षितो हरतिरिष्टम् । सम्यग्विरेकवमनं कफपित्ताना यथा दोषम् ॥५॥ चन्द्रः शुभवर्गस्थः क्षीणोऽपि शुमेक्षितो हरतिरिष्टम् । जलमिव महातिसारं 'जातीफलवल्कलक्वथितम् ॥ ६॥ सप्ताष्टमषष्ठस्थाः शशिनः सौम्यारन्त्यरिष्टफलम् । पापरमिश्रचाराः कल्याणघृतं यथोन्मादम् ॥ ७॥ युक्तः शुभफलदायिभिरिन्दुः सौम्यनिहन्त्यरिष्टानि । तेषामिव त्र्यंशे' लवणविमित्रं घृतं नयनरोगम् ॥ ८॥ आपूर्यमाणमूर्ति दशभागे शुभस्य यदि चन्द्रः । रिष्टं नयति विनाशं तक्राभ्यासो यथा गुदजम् ॥९॥ सौम्यक्षेत्रे चन्द्रो होरापतिना विलोकितो "हन्ति । रिष्टं न वीक्षितोऽन्यैः कुलाना कुलमिवान्यगता ॥ १०॥ क्रूर वने शशाको भवने शनिरीक्षितस्तदनुवर्गे । रक्षति विशु प्रजातं कृपण इव धनं प्रयत्नेन ॥ ११॥ जन्माधिपतिर्बलवान् सुहृद्भिरभिवीक्षितः शुभैभनम् । रिष्टस्य करोति सदा भीरुरिव प्राप्तसंग्रामः ॥ १२॥ 'जन्माधिपतिर्लग्ने दृष्टः सर्वैर्विनाशयति रिष्टम् । घृष्टोषणविदलाभ्यां प्रत्येककृताञ्जनं यथा शुक्लम् ॥ १३ ॥ १ पित्तकफाना । २ दाडिम। ३ सबैनिहन्त्यरिदहानि। ४ सुतिपूरवच्छ्रवणशूलं । ५ हरति । ६ जन्मेशो लानेश्वरहरः सर्व । For Private and Personal Use Only
SR No.536107
Book TitleSwadhyay 1990 Vol 27 Ank 03 04
Original Sutra AuthorN/A
AuthorR T Vyas
PublisherPrachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
Publication Year1990
Total Pages191
LanguageGujarati
ClassificationMagazine, India_Swadhyay, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy