SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir નરેન્દ્રકુમાર પી. મહેતા स्वोच्चस्थस्वगृहेऽथवापि सुहृदा वर्गेऽपि सौम्यऽथवा संपूर्णः शुभ वीक्षितः शराधरो वर्गे स्वकीयेऽथवा शत्रूणामवलोकने न पतितः पापैरयुक्तभितो. रिष्टं हन्ति सुदुस्तर दिनपतिः प्रालेयराशिं यथा ॥ १४ ॥ शशिनोऽन्स्ये बुधसितयोराये क्ररेषु वाक्पती गगने । दुरितं चातुर्थिकमिव नश्यति मुनिकुसुमरसनस्यैः ॥ १५ ॥ लानेश्वरस्य चन्द्रः पत्रिदशायहिषुकेषु शुभ दृष्टः । क्षपयति समस्तरिष्टान्यनुयाते 'नृपतिरोध इव ॥ १६॥ एको जन्माधिपतिः परिपूर्णबल: "शुभदृष्टः । हन्ति निशाकररिष्टं ध्याघ्र इव मृगान् वने मत्तः ॥१७॥ पक्षे सिते भवति जन्म यदि क्षपायां कृष्णेऽथवाऽहनि शुभाशुभदृश्यमानः । तं चन्द्रमा रिपुविनाशगतोऽपि यत्ना दापत्सु रक्षति पितेव शिशु न हन्ति ॥ १८ ॥ इति कल्याणवर्मविरचितायां सारावल्यां चन्द्रारिष्टभको नामैकादशोऽध्यायः ।* १ स्वोच्चे वा । २ वर्गेथ ३ सौम्येऽपि । ४ अनुयातो निरुप, रिष्टं वारयते । ५ शुभग्रहैदृष्टः । ६ मत्तान् । । * डॉ. मुरलीधर चतुर्वेदी १ श्रीमत् कल्याणवर्म-विरचिता सारावली मोतीलाल बनारसीदास, वाराणणी तृतीय संशोधित संस्करण, १९८६, पृ० ७९-८२ २ R. Santhanam Saravali of Kalyana Varma, Vol. I, Ranjan Publications, 16 Ansari Road, Dariyaganj, New Delhi, 110002, First Edition : 1983 p. 138-142 For Private and Personal Use Only
SR No.536107
Book TitleSwadhyay 1990 Vol 27 Ank 03 04
Original Sutra AuthorN/A
AuthorR T Vyas
PublisherPrachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
Publication Year1990
Total Pages191
LanguageGujarati
ClassificationMagazine, India_Swadhyay, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy