________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
નરેન્દ્રકુમાર પી. મહેતા
स्वोच्चस्थस्वगृहेऽथवापि सुहृदा वर्गेऽपि सौम्यऽथवा
संपूर्णः शुभ वीक्षितः शराधरो वर्गे स्वकीयेऽथवा शत्रूणामवलोकने न पतितः पापैरयुक्तभितो.
रिष्टं हन्ति सुदुस्तर दिनपतिः प्रालेयराशिं यथा ॥ १४ ॥ शशिनोऽन्स्ये बुधसितयोराये क्ररेषु वाक्पती गगने । दुरितं चातुर्थिकमिव नश्यति मुनिकुसुमरसनस्यैः ॥ १५ ॥ लानेश्वरस्य चन्द्रः पत्रिदशायहिषुकेषु शुभ दृष्टः । क्षपयति समस्तरिष्टान्यनुयाते 'नृपतिरोध इव ॥ १६॥ एको जन्माधिपतिः परिपूर्णबल: "शुभदृष्टः । हन्ति निशाकररिष्टं ध्याघ्र इव मृगान् वने मत्तः ॥१७॥ पक्षे सिते भवति जन्म यदि क्षपायां
कृष्णेऽथवाऽहनि शुभाशुभदृश्यमानः । तं चन्द्रमा रिपुविनाशगतोऽपि यत्ना
दापत्सु रक्षति पितेव शिशु न हन्ति ॥ १८ ॥
इति कल्याणवर्मविरचितायां सारावल्यां चन्द्रारिष्टभको नामैकादशोऽध्यायः ।*
१ स्वोच्चे वा । २ वर्गेथ ३ सौम्येऽपि । ४ अनुयातो निरुप, रिष्टं वारयते । ५ शुभग्रहैदृष्टः । ६ मत्तान् । । * डॉ. मुरलीधर चतुर्वेदी १ श्रीमत् कल्याणवर्म-विरचिता सारावली
मोतीलाल बनारसीदास, वाराणणी
तृतीय संशोधित संस्करण, १९८६, पृ० ७९-८२ २ R. Santhanam
Saravali of Kalyana Varma, Vol. I, Ranjan Publications, 16 Ansari Road, Dariyaganj, New Delhi, 110002, First Edition : 1983 p. 138-142
For Private and Personal Use Only