Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 7
________________ स्सग्गं कारेह, तओ दोऽवि उडट्रिया सम्मत्ताइगतिगरस आरोवावणियं करेमि काउस्सग्गं अन्नत्थूससिएणमित्यादि जाव वोसिरामित्ति, चउवीसत्थयसत्तावीसूसासपमाणस्स चिंतणं, पारयित्वा मुखेन लोगस्मुज्जोयगरो भणनीयः, ततो वारत्रयं नमस्कारपाठः, तदनु अहण्णं भंते! तुम्हाणं समीवे मिच्छताओ पडिकमामि सम्मत्तं उवसंप.|| पजामि, तंजहा-दव्वओ खेत्तओ कालओ भावओ, दव्वओ णं मिच्छत्तकारणाई पच्चक्खामि सम्मत्तकारणाई उवसंपज्जामि, नो मे कप्पइ अज्जप्पभिइ अन्नउत्थिए वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरहंतचेइयाणि वा वंदितए वा नमंसित्तए वा, पुब्बि सणालत्तणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा , पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा, खेत्तओ णं इह वा अन्नत्थ वा, कालओ णं जावज्जीवाए. भावओ णं जाव गहणं न गहिज्जामि जाव छलेणं न छलिज्जामि जाव सन्निवाएणं नाभिभविज्जामि जाव अन्नेण वा केणइ परिणामवसेण परिणामो मे न परिवडइ ताव मे एयं सम्मइंसणं, नन्नत्थ रायाभिओगेणं गणाभि. बलाभि. देवयाभि० गुरुनिग्गहण वित्तीकंतारेणं वोसरामि" वारत्रयमस्य पाठः कार्यः । अन्ये तु दण्डकमित्थमुच्चारयन्ति, यथा-"अहण्णं भंते ! तुम्हाणं समीवे मिच्छत्ताओ पडिकमामि सम्मत्तं उवसम्पज्जामि, नो मे कप्पइ अज्जप्पभिइ Jain Education Intematonal For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 104