Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 299
________________ २९८ शायटायनम्याकरणम् [भ. पा. ३सू. १७४-101 वर्णी ब्रह्मचारी ||३।३.१७४।। वर्णोति वर्णशब्दान्तान्मत्वर्थ इनिपात्यते ब्रह्मचारी चेदभिधेयो भवति । वर्णशब्दो नसा पर्यायः । यी रस चर्य मस्यास्तीति को ब्रह्मचारीत्य के। वर्षयान्दो ब्राह्मणादिवर्ण। यवनस्तर हामारीत्यनेन सद्व्यवच्छेदः क्रियते तेन त्रैवणिको वर्णीमुच्यते । स हि विशाग्रहणार्थमुपनीतो ब्रह्म चरति न झूद्र इत्यन्ये । सूकसाग्निच्छः ।।३।३।१०५।। तदस्यास्त्यस्मिन्वयात्मविपर्य सूक्ते सामनि चाभिधेय छप्रत्ययो भवति । मत्वादीनामपवादः । अन्यायपादो:स्मिन्नस्तोत्दच्छावाकोयम् । मैवावरणीयं मूत्रतम् । साम्नि-मज्ञा. यज्ञीयम् । अमानविमीयम् । वाग्न नरोयम् । अध्यबालीयम् । कया मौयम् इत्यम अस्प बामादीमि सूक्तसामन्यानामनु कार्यागामायानुकरणमा तपदिकानि नात्र स्थादिति स्सुचिति इलुग भवति । प्रथमान्तना वोपश्यने । नुक्तादयो ग्रन्थविधाः । बाऽध्यायानुशाके १९७६। मायेनुबाक चाभिधेये मत्वा यश्स्तस्प स्लुम्वा भवति । अतएव इलाकच नादम्पायानुवाक्योरपि छ' नुमोयर। गर्दभाण्डाग्दोऽस्मिन्नध्यायें मुबाके वास्ति गर्दभाण्डः । गर्द भ.डीयो वा अध्यागोऽनुवाको या । यो जीवितः । दोघं नीवितीय: 1 पलितस्तम्भः । पलितस्तम्भीय: 1 द्रुमाः दुमतीयः । पन्छिाः । जन्ट्रीटोयः । पलितः । पलितोयः । कम्मः । स्कम्भोयः । विमुक्तादेरण ।।।३।१७७॥ विमुक्तादिन्बो मत्यर्थ रूपम्यानुवाकयोरभिधेश्योरण प्रत्ययो भवति । मुक्तः । देवासुरः । अध्यायोमपानी : वि, व.पुर, रहर, रस, सिरक, वसु. मरत, सस्यत्, पशाई, बथम, पिपति, महिपी, ग, पून्, इडा, अग्नि, विष्णु, वृत्रहन्-इति विमुक्तादिः । घोषडादेवुच ॥३।३।१७। घोर इत्थेत्रमादिभ्यो मत्यर्थं पायानुवाकयोरभिधेममोर्बु मल्पयो भवति । घोपटी-छ) शब्दोऽस्मिन्नस्तीति घोषइकः । इत्यक । वुश्चकारो वोरक इति सामान्य ग्रहणाविष। तार्थः । घोषर, घोषद्, इपेवा, मातरिश्वन्, देवस्यवादे, वोराय, कृष्णस्या, खरेष्टा, देवोन्दीय, रक्षोहण, अजन, प्रतूत, उशान, वृशान इति धोपडादिः । प्रकारो जातीयर ||६१३१७६॥ तदम्येति वर्तते । तदिति प्रथमान्तादस्पति पष्ठवर्षे जातीयप्रत्ययो भवति यत्तत्प्रथमान्तं तन्त्रकारो भवति सामान्यस्य भिद्यमानस्य यो विशेषो विशेषान्तरानुप्रवृत्तः स प्रकारः। पटुः प्रकारोऽय पातीमः । मृदु जातोय: । तातोयः । यज्जातीयः । नानाभूतः प्रकारोऽस्प नानाजातीय: 1 एवंजातीयः । तथा जातीयः । यथाजातीयः । कर्य जातीयः । इत्यजातीयः । यायमोः प्रकारमा जातीयः । प्रकारवतीति तदन्तादपि मनति । जातीवरिति रेक इन् अरित्स्वार्थ इति पर्युदासार्थः । कोऽणयादेः ॥३शरा अगु इत्येवमादिभ्यस्त दस्य प्रकार इत्यस्मिविषये कप्रत्ययो भवति । जातीयरोऽपवादः । अनुः प्रकारोऽस्य अणुरु: पर: । स्थूनका पदः । भणुका माषाः । स्थूलका मापाः । मापक हिरण्यम् । इगुमा गोलिका । अणु, स्थूल, माप, इपु. इशु, तिल, वाघ, काल, पत्र, मूल, पत्रमूल, कुमारोपुत्र, कुमारी, श्वशुर, भमणी, यमनत्, वृद्धा इत्यादिः । ऋगायबजोणसुरावदानगोमूत्रातिलबीहिशाल्यहि सुरान्छादने ।।३।३।१८१|| .ग यय जीग सुरा अगदान गरे । प ir गmiii iraniगुरापासी पाध्यय सदस्य प्रकार. त्यसमावni .ययो भवति । gi.cाति-वृष्णः प्रकारो पेषां ते, कृष्ण कास्तिलाः । वृष्ण जात मोऽन्यः । एवमुत्तरवामि यवाद जीवियतन का ग यसका श्रीदयः । जीपच्छिामिल-जीपकारा जीर्णकाः पालयः । सुराचा अली-- गुग प्रापरः। गुरविण: सुराद: रा: । अव दातारमुरादाम्-~अददातप्रकारा अवदातिका सुरा। गोमबाद.८७, ने-गोमूत्रपकारं गोनू कगाच्छादनम्। इति श्रुमके पलिदेशीयाचार्यशाकटायन कृती शब्दानुशासने वृतौ तृतीयरयाध्यायस्य तृतीया पादः समाप्तः । १. पाचारिरक्षणम् उपनर नं क्यचर्यम् म० टि० । २. भः कृतावक्षरे रूपे वाहाणादिपु जातिः । माल्यानुलेपनेचे व वर्षशनः पदभाक् । म. शि० । ३. अशनायापिपासीयम् म । ४. स चेन् ।

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487