Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 472
________________ सूत्राणामकारादिक्रमणिका १." स्वरस्वर्यक्षौहिण्याग १।१८५ स्त्रोदाम् १।४।११७ - कणे १२।८३ हलो गतिताच्छीक्ष्ये . ११४१३ हत्यामूर्य मावे ४.३७५ हन्मन्यरंगनं घनतितमारेलग्जलि ४२६१ हन्दशिपहभ्यस्सितास्स्पसटी बिड्वा . ४।३११८ हरिसादेनः २२४१३४ हस्वा ૨૨૨૭૬ ह्रस्वस्थ तक पिति कृति।।१।४२ 'हस्वस्य हल: ४२।१८ ह्रस्वारमुपस्ति ११४१७८ ह्रस्वान् इमः पदान्वे १।१।१२३ स्त्रीपुंसात् टनजस्नड्वतः २।४।१६ स्त्रीवृद्धाद्गहें गश्च २।४७५ स्योऽयज्ञ ४.४॥४१ स्य: क: ४।३।१७१ स्पण्डिले शेते अती रा४२३६ स्थः पथिमंत्री देवाचसंगमात्र करणे ११४१३३ स्थलागिामधुवामरिचे ३।२।९० स्पादिम्य: क: ४।४।५६ स्थानान्तगोशालखरशालात ३।१।१०० स्पानि बुगः १।३।१३६ स्थानिष्यकर्माधारे श३।१६१ स्थानोवानलाधये ११४५० स्थामाजिनावालक ३३१४८३ स्थाम्नोत स्थासेनिसेपसिन्सजनां दुटि ४।।२२१ स्पूष्णदुरयुवहस्वक्षिप्रादस्य ____ लवादेरे चेकः २।३।५६ स्थेयप्रकाशने ४३७ स्थेशभासपिसकसो वरः । ४।३।२६६ स्थो वा ४।४।६५ १।१।४६ स्पृहेर्वा ११३।१३२ स्पृशोऽगुदवात निवप् ४।३।१७६ स्कायः ४।१।१२९ स्फुरस्फुलपनि ४।१।१८२ पुरस्पुलोनिः ४।२।२३४ स्पे ऽस् शश२०५ स्महतः १५२११३५ स्मृत्यर्थे यदि लट् ४।३।२०९ स्मत्यर्पदवीशां कर्म १३।१११ स्मृदृशः २४४५ स्मृद लुत्वर्मुदप्रशस्पृशोन् ४|११०२ स्मे च लष्ट ४।३।२१५ स्यदो जने ४.११२२८ स्वन्दतेर्वाम्यनोश्चाप्राणिनि ४।२।२३१ स्पस्तेस्तोल ४२७ स्त्रियजस्तो: करणे ॥४६३ स्वकृतास्युक्तम् १२२ स्वचिह्नस्माविष्टाटपञ्चभिन्नच्छिन्नच्छिद्र सवस्वस्तिकस्य २२.१२ स्मशानभस्त्राधातुकपः ११३८७ स्वजेश्व ४।२।२२६ स्वञ्जा ४१५१४९ स्वगत्वपटो वा ४९ स्वपेवु: स्वप्तषिधुषोड्नज् ४।३।२६४ स्वव्यास्थमः स्वयं सामि बसेन २०१:२९ स्वरादीनाम् ।३।७२ स्वर्गस्वस्तिवाचनादिभ्यो यनलुक ३।२।१२३ स्यसुवच छ: २२४७२ स्वसृपत्यो २।२।२९ स्वस्नेहनात्पु/पष: ४।४।१५७ स्वस्थानास्वैश्ये स्वाङ्गात्तसा कुम्व: ४।४।१६९ स्वागासीनादः ३।३।१४१ स्वाङ्गाद्विवृद्धात् ३।३।१५७ स्वाक्षेप सक्ते ३३।९९ स्वाजातिश्चामानिनि २।रा५० स्वानाध्रुया वाघ्पेन ४१४६६१ स्वादे ४।३।२८ स्मादोरप्पच्च्च ४।४।१४९ स्वापः ४।१।११७ स्वमिवैश्य तः ॥२०७३ स्वामीश्वराधिपतिशयादसाक्षि प्रतिभू रसूलैश्च १।३.१७९ स्वाम्ये अधिः १३१४३४ स्विस सिधिदिलपिश्श्यात् ४।२११८८ स्वशेऽधिना १३।१७४ स्पध हलि हस्वतो लुचि चारेऽङ् १५२।१२५ हस्वोऽग्नित्याटः ११११२२ हस्वो वापदे . १६१७० हलतः सप्तम्माः शरार हलसीराहम् ३।११३८ हलसोरा?ण ३.२।१८७ हलएश्नो हावानः ४।३।३१ हलत्य सादेश्च क ३२।२०६ हलाम् ४।६७ हलाद्यन्ताडिदितः ४।३१२३७ ४।१४१६१ हलिकाल्पोर: ४११०३० हलोऽनादः ४।०८२ हलोऽनुनासि केऽनुनासिकः स्वः १।१।१०६ हलो पन् ४४४९३ हलोनोउन मुदितोः ४॥२२१ हुलो यः ४।२।९८ हलो यमि यमो वा ११३२ हलो या आतोऽध्यायः ४।१।२४७

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487