Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 475
________________ शाकटायनव्याकरणम् स्वादिभ्यः ||३४|| रूढ, झोड, आळ, स्वह, अनिल, अरक्षित, भूक, गूलीके, कपिल, चालास्थल, शालासुधायो, घोषयत् चेटका, शिकयत्, शीतयत् इति रुद्रादयः । बहुवचनादाकृतिगणोऽयम् । कुम्भपद्यादी ||१|३|१०|| कुम्भनदो, द्रोणोपदी, सूवीपदी, जालपदी, एकपदी, अष्टापदी, शतपदी, शांतपदी, मुनिपदी, दासोपदी, गोधापदी, सूकरपदी, सुपदी, विपदी, निष्पदी, अर्धपदी, कुणिपदो, कृष्णपदी, कृत्पदी, इति कुम्भादिः । ४७४ हिण्त्रण गौरादिभ्यः || १३|१४|| गौर, मत्स्य, मनुष्य ऋष्य, हय, वय, मुक्य, शिल शृष्ण घट, पद, गुण, द्रोण, हरीवरण, बटर, उषण, आमलक, फुबल, बदर, दिव, सरि, शर्कर, सालद कुण्ड, गहु, शव पाण्डदा, आनन्द, आरक, शूबाट, पाष्कुल, सूर्यगुच, सूप, खूप, भूपा, तालक, सल्लक, पालन, घातक तत् वृस, अतम्, उमा, भजन, गह, गठ, देह, लवण, मंद, सौधर्म, अयस्थूण, भोलिङ्गी, आलम्बी, आर्य, बोदामनि, भौतिक, भोलि के, आरट, कटेट, नट, गुटाट, अधिकार, सुन्दर, मन्दर, मण्डल, पट, पिण्ड, नूर्द, सूर्द गई, पाण्ड, लोहण्ड, कदर, कदल, वरुण, तलुन, मनडुडी, अनड्वाही, आग्रहायणी, पृथिवी, बिल, विष्कल, आरमरथ्य, काव्य, वैश्य, एहि, पहि, अराल, उदविद, चण्ड, नद, प, प्लव, चर, गर, तर, चोर, गद्दा, सूद, देव, पिल्ल, कोसतक, शम, हीतक, करीर, इलि गौरादिराकृतिगणः । क्रीडादिभ्यः ||१||३३|| क्रोड, खुर, गोख, उख, पाल, शफ, गुड, इचि क्रोडादिः । बहुवचनादाकृतिगणोऽयम् तेन सुभगा सुकरा । सपन्थादौं ||१|३३४१॥ सपत्न, समान, एक, बोर, पिण्ड पुत्र, आतू इति सपम्यादिः । ह्लादेः ॥ १३६१|| बहू, पद्धति, चण्ड, अराल, उपाध्याय, कमल, कृपण, विशाल, विश‌ङ्कट, चिकट, भरूज, कल्याण, उदार, पुराण इति बह्वादिः । ऊतोऽपणिनश्चायुरज्ज्यादिभ्यः || १ | ३३७२ || ज्यादयः प्रयोगतोऽनुमर्तव्याः । अथ द्वितीयोऽध्यायः तिष्ठद्ग्वादयः ||२||१५|| तिष्ठद्गु, बहद्गु, आयतीगवम् । एते काले वर्तते । खलेयवम्, खरेवुसम् नवम्, लूथमानयम् पूतयवम् पूलमःनयवम् संहृतययम् संहृतमम् एवं प्रथमान्ता काले देशे चेयेके । समभूमि, समंशुमि, रामपदाति, रामपदाति, समयनम् समानतीर्यम्, समानतीरम् अधीनाभम् सुपमम् विपमम् नियमम्, दुष्पमम् अपरसमम् आयतिसमम् पुण्यतमम् पापसमम् एकान्तम्, प्राहणम्, प्रान्तम्, प्रथम्, प्रमृगन् प्रदक्षिणम् अपदक्षिणम् सम्प्रति असम्बति ज् - दण्डादण्डि मुसलामूसल, द्विदण्ड, fryafs, cfa farqala: प्रादिभिः ||२||३३| विल, अतीत, गत, अध्यस्त प्रशस, आपण, गमिन् मानिन् । इति श्रवादयः । बह्नवतादाकृतिगणोऽयम् । ते तत्वबुभुत्सुः नबुभुक्षुरित्यादि सिद्धं भवति । पूर्वानाः ॥१३८॥ पूर्व, अवर, सदृश, सग, विकल, निपुण, मित्र, क्षणदति पूर्वादयः । अकृतिगण पाठः तेन धान्येनार्थ धान्यार्थ, हिरण्यार्थः, धान्यार्थी, भात्मना पञ्चमः आत्मना पटः एकेन द्रव्यत्वादित्यादि लिखं भवति । चतुर्थी प्रकृतिस्वार्थार्थादिभिः ||२||३|| अर्थ, बलि, सुख, हित, रचित इत्यर्थादयः । आकृतिगणोऽप्रम् । तॆन अश्वो मापः अशा अइनरवास भवनसुरं ( ? )त्यादिसिद्धं भवति । पञ्चमी भयादिभिः ||२||४|| नव भीति, भो, निर्गर, जुगुप्ता, अपे क्षेत्र, मुक्त, पतित, अवग्रस्त | इति भयादयः 1 })

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487