Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 477
________________ शाकटायगव्याकरण जयवासी कयिका च प्रयायिका समुदायः । एवं घटाघटका। फलफिलिका मानामानिका । अध्यय. स्थिते पर्योत्तरपदः रामानः । शाकमाथिवादय:-शाकमोजी पाधिवः सामायियः । कुतपचाराः सौश्रुतः कुतप. सौश्रुतः। अजापयस्तोत्पलि: । अजातोत्वति। यष्टिप्रचारणो मौदगल्यः धिमौदगल्यः । इतप्रधानो राडि: घृतरादिः । ओदनमाणिनिः। दयुपतिन, बोदनः दध्योदनः । पतौदनः । गुदसंमिश्रा शना: गुयानाः । गुडवुकाः । अश्वयुक्तो रथ. अश्वरधः । दविपूणों घटः दक्षिघटः । अत्र शाकनायिवादियुत्तरपदलोपः । वृत्ती शाकादिः शाकभोज्यादा तत्परे वर्तते इति । विशेषणसमास इत्यपरे। यदिह लक्षणेनानुपपनं तत्सर्व नियातनात् सिद्धम् । बहुवचनादायक्तिगणोऽयं तेन विस्पष्टं पटुः विस्तष्पटुः । पुना राजा। पुन-राजः । पुनर्नवः। पादाभ्यां लियते पादहारकः । गले चोग्यत इति गलेचोरकः । इत्यादि विरहितलक्षणस्तत्पुरुषः शिष्टः प्रयुज्यमानो मयूरव्यं सका दरिति साधुमंन्तम्बः । निपातनादेव मयूरव्यंसकादीना ( समासः ) अतः परमो मसूरव्यं सज इति पदान्तरेण समासो न भवति । पात्रशूद्रानपुंसकाध्वयुकत्वधित्यासन्नविलिङ्गनदीपूर्दशगवावादि ।।२।१।१०४|| गवाश्वम्, गवैलकम्, गयाविकम्, गवेलकम, भयक म्, अनादिकम्, कुजवाहनम्, कुजकरातम्, पुत्रपौत्रम्, श्वचपडालम्, स्त्रीकुमारम्, दागीमाणवरम्, शापिच्छियम्, उष्ट्रखरम्, मूत्रशकृत, मूत्रपुरीषम्, यकृम्मेदम्, मांसशोपितम्, दर्भपरम, दर्भपूतीकम्, अर्जुनपुष्पम्, पोलपम्, बुटीकूटम्, दासीदासम्, भागवतीभागवतम्, एते गदारवादयः। राजदन्तादौ ।।२।१११८५। राजदन्तः, अग्रवणम्, किसहित, पिता, निपावर, सिक्तासम्मष्टम् , भूएलुचितम्, पितोप्तम्, उगाहम्, उलूखन्न मुसले, तण्डुलविण्यम्, आराटायनिचान्धनि, चित्ररथव(लोकम्, स्नासकराजानो, चैकारिमतम, राजबाजा, गोपालिकावामा पूलासम्, पुराण्डस्यलपूलासम्, उशौरबोगसिजास्थम्, शरडारी, धासम्, अन्त्यमकम्, मार्यम्, विमास्थातो, भापती, मायापती, जम्पती, दम्पती, स्वरूपती, पुश्पती, पुत्रग, करारपञ्च, शिरोबिन्दु । धर्मादिपु द्वन्द्वे ।।२।११९५८11 मदिरालगणः । भाढिादिषु ||२२|११|| भार्योदः, ऊढभार्यः, अर्थ गतः, मताः, अन्याहितः, आहिताग्निः, पुत्रजाता, जातपुत्रः, दन्त जातः, जातपसः, समभुगातः, जातमधुः, शोच्छिन्नः, छिन्नदशीर्षः, तेलपीतः, पीतलः, धृतपीतः, पीतप्तः, भायोंदिराकृतिगणः । सेन सिद्ध पोसवधिः कडारादयः कर्मधारये ।।१।११:१] कहार, गाल, फूट, काण, खम्न, कुण्ड, सैल, ललति, गौर, वृद्ध, भि, मिल, तनु, वर, नाडारा दिराकृतिगमः । दविचानस्याःतिगणतां द्योतयति । . द्विदा झ्यादि ॥२१५३६।। हिण्ड, हिमुसलि, बगाजलि, उभयालि, भादन्ति, उभयादन्ति, उभाइस्ति, उभयाहस्ति, वभागि, उभयारण, उभागणि, उभयापाणि, उभागहुँ, उभयाबाहु, एफपदिशोपथि, पवि, रामधि, नियगि, संतान्टि, अनीवासि इति द्विव्यादिः । दामाद शा१५१।२३, २, , मद, विय, स. गियत्, सदर, कार, गमय, चिपा, दिप, दृश्, भिम्, उपानह, , अगनुह, . दि । :दि भारदादिः । अन जयन्तापायी मित्याः । सस्लमानस्य धर्मादिपु च ।।२।३।१०९|| धर्म, पक्ष, गन्ध, देश, मार, जातीय, ज्योतिर, जनपद, रात्रि, नाभि, नाग, गोत्र, रूप, स्यान, वर्ण, धयर, वयव, बन्धु शक्ति धमदियः । बहुवचनादादिगणोऽयम् । सुसंख्याच्चाहत्यादेः पादस्य लुक रािा हस्तिन्, कटोल, कटोलक, कण्टोल, कण्टोलक, गण्डोल, गण्डोलक, महेला, दासी, गणिया, फसूल, इशि हस्त्यादिः । उप्रभृत्यशिल्याटः ।।२।१।२२।। उरर, सनिर. चपान, दधि, गनु, सालि, पुमान्, अनड्वान्, पथः, गो, अक्षि इत्युरःप्रगृतयः । वर्चरकादिष्यचरकारादयः ।।२।३६// अपरकार, अपस्कर, मुस्तुम्पुर, अपरस्पर, आस्पद, माश्चर्य, प्रतिप्पाश, प्रकार, हरिश्चन्द्र, मत्कार, मस्करी, कारती र, अस्तुरं, कारस्कर, पारस्कर, रघरुपा,

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487