Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 354
________________ अ. ४ पा. २. मू. १२-१७] अमोघवृत्तिसहितम् १५२ प्रामिति किम् ? निचफरतुः । निचकरुः । लिटोति किम् ? दीर्णम् । दोर्णम् । निपूर्णम् । स्कच्छतः॥२।१२॥ अरसुवर्तते । स स इत्मेसयो का रास्तानां च धातूनामिको लिटि परेऽरादेगो भवति । ---रावस्करतुः । संचस्कमः । ऋच्छ-आनन्छ । मानछतुः । ऋत्-निच कर तुः । निवकदः । गु-निजगरतुः । निजगहः । स्क इति कृतः ससकस्योपादानादिह न भवति । पक्रतुः। चक्रुः । सत्तारेणेव सिह ग्रहणन्यत्र इम्पामुक्तरित्योपदेशिकहल्नु पपरिग्रहेण कृतोऽपरिग्रहार्थम् । श्रम इति तकार ऋकारार्थः । अन्यथा हि गायिति ऋणाले रेव स्यात् । किवद्भावेऽरादेशः सावकाशः बसी शिवनाधिनापिदिति प्रतिपिध्मत । तिजोर्वान् । __ इल्भ्यागृवतः ।।४।२।१३।। हल्दयात् 'परो य ब कारस्तदन्तस्य पाश्च घातोरिको लिटि परदेशी भवति । -सक्षमरतुः । सस्मरुः । द-दहरतुः । दारुः । व्य-दवरतुः । दध्वहः । ह-जहरतुः । जहरू। रूप-सस्वरतुः । रास्त्रः । अत:-आरत: । बाम: । हम पामिलि किम् ? चक्रतुः। चतः। जहनुः । जहुः । ऋदरिति कि.म? चिक्षियम् । यतो हस्यामिति विशेषणत् अतिग्रहणम् । तकारस्तिनि दशश्वोत्तरार्थः । ययक्क्याशशे ॥१४|| हनुमात् पये 4 कारस्तदन्तस्याश्च धातोरिको यङ् यक् पपास वा इत्पतेषु परतोऽसदेशो भवति । य-सास्मनते । दार्यते । दाध्वर्यते । जासयते । सास्वयंते । अरार्यिते । यक्-स्मयते । स्वर्यते । अर्थते । क्यास्-स्मति । स्पर्मात् । अर्यात् । शग्रहणमुत्तरार्थम् । चौत्यनुमाया पक् सानुबन्धोपादा किम् ? प्यूयात् । संस्थान इति । हिटि पथक पण! | भवति । यिस्तीर्यते । विस्तीर्यते । विस्तीर्यादिति नासा । भारेगा, ( अरियर ) । प्रियात् । अप्रियात् ( अर्यात् ) । इति विनिर्देशात् । रिः ||२|१५|| अष्टग इति यति । धातोः मह कारस्य यमक्याशेपु परतो रिशब्द आदेशो भवति । क्रियते । हियते । क्रियात् । हिना । 'तुन्दपरा:' । मृ-प्रियते। घृन-आनोगते । दृ-द्रियते । पइ-मा. प्रियते । रिविधौ रीचाधना राप्रणालि सतिभावो न भवति । यययपाया इति किम् ? पिप्पात् । विभृयात् । .पोप्ट । दापोष्ट । गिरीकृत्यते । नित्यते । निकृत्वात् । निकृन्ततोत्यतो वावधानान्न भवति । ऋत इति सत कारवादकारस्य न भवति । निकै.दते । निकोयते । निकीर्यात् । निकिरति । । . जस्पक्ये डर ||४|१६|| धातोरिको जुसि पकि घ पर एरो भवन्ति । अविभयुः । अजिलयुः । अगुवुः । अधिभतः । अजांगकः । पकि-पपति । लेगयति । रेपपति । पापति । चावयासटो: विडत्वेनेदिन्द्रावं बाधित्वा सायकाशमविएतीति प्रतिषिध्यते । युः। स्नुशुः । स्तुयुः । ईपासुः । स्तूपासुः । :- विदुः । अनेनिरिपत्रकानुसो व्यवधानामा भवति । जुमा कति होमियोप्यते न धानुः गन्तस्य धातोरित का पोतुं विशेषयितुं न शक्यते : सदिदायरा जात । अपिछल्लग्घेतो ॥४।२।१७। चाराविहिले प्रत्ययं परं पूर्वस्येक एरो भवन्ति न किति लुग्घेतो छ । जेसा । जति । भविता । भवति । सुनोति । पर्ता। करोति । तरिता । तति । पातुना-कोड. विशेषणात् प्रत्ययंत्रोऽपि भवत्येव । अपिल्लुम्धेताविति किम् ? चितः। चितवान् । कृतः । कृतवान् । मशिभियत् । अनुवत् । निन्ये । लुलुथे । इस:--तुमुतः । तुरः । जागृतः । जाग्रति । लोलुः । पोपुवः । देद्यः । चेच्यः । चोश्चियत : 1 अलावीत् । इद्ग्रहण किम् ? विवेकः । एक: । भेकः । कर्कः। हेनुहणं किम् ? रेटा। धेटा । प्रसज्य प्रतिषेधोऽयम् । तेन तितीनित्यायो न भवति । भाजविहिते प्रत्यये विधानादिह न भवति । अग्नित्वम् । अग्निकाम्यति । - - - १.नि पूनम , क. म० । १. अप्राधान्य विधैर्यत्र प्रतिषेधे प्रधानता। प्रपज्य प्रतिषेधोऽसौ क्रियया सह यत्र नन् । म दि० ।

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487