Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
वचप्रापात अमुचा
आ. ४ पा. सू. २९-३३ ]
आङि युद्धे ||४|४|२२|| बाद
युद्धेऽभिधेये । अहूयन्तेऽस्मिन्परस्परमित्याहवो युद्धम् । युद्ध इति किम् ? आह्वायः । आह्वानम् ।
निपानमाद्वाचः ||४||२३|| पूर्वाद्यतेरच्प्रत्ययो भवति हावादेशश्च निपात्यते निपानं चेदभिधेयं भवति । निपित्रन्यमेति निपानमुकाधार: पशुशकुनीनां पानाय कृत उच्यते । माहूयन्ते पशवः पानायाति मावः पशूनाम् । महाव: शकुनीनाम् । निपानमिश्पर्थः । निरानमिति किम् ? अह्नाय : आह्वानम् ।
1
भावेऽनुपसर्गात् ||४|४|२४|| ह्रतेतिर विद्यमानोपसपदिकर्तरि भावेऽच प्रत्ययवशादेशश्च वा शब्दस्य भवति । ह्वः । भाव इति किम् ? अन्यत्र ह्रायः । अनुपसर्गादिति किम् ? अह्नायः ।
मद्रजः ||१||२५|| सद् व्यध् जद् इत्येतेभ्योऽनुपसर्गेोऽकर्तरि अप भवति । मदः । यः || अनुपसर्गादिति किम् ? उन्मादः । अध्याधः । उपजापः वध इति यस्य जन्व इत्याि पेः सस्य धर्मि रूपम्। हदयघात इति यदि वध इत्यस्यानुपसर्गस्येव भाव एवं प्रयोग सोऽन्यश्रानभिधानं श्रयितव्यम् । पनि प्रायेणाभिधानाथन एव । तथाहि दायो दस्तः । लाभो दधः इति कर्मणि भवति । कर्तव्यः कट इत्यादी व शयति ।
कण्यमूहस्वन्यो वा ||४.४२३|| यम् हस् स्वन नि इत्येतेभ्योऽनुपसर्गेभ्यो धातुभ्योऽकर्तरि अच्प्रत्ययो वा भवति । वृत्रणः । क्वायः ॥ यमः । याम: 1 हसः सः । स्वनः । स्वानः । नमः 1 नायः । अनुपसर्गादिति किम् ? महासः विष्वाणः प्रणवः । यवानां पनि नमतेरचि प्राप्
विकलः ।
अमोघुससहितम्
ងរង
हमतेरकर्तरि अनुप्रत्यय उशादेशश्च वा शब्दस्य भवति
आदि रुलोः ||४|| आयुपदेरुत्कर्तरि अच्प्रत्ययो वा भवति । नारदः । अलावः । मनेति किम् ? विश्व: । विप्लवः । यतेचि नित्यं
आरात्रः । आजक
प्राप्ते विकल्पः।
ग्रहोवे वर्षे || ४|४|२८|| विपयश्चेद्धात्वर्थी भवति । अय वर्षस्य भायो धात्वर्थो न धर्मः । वर्ष इति किम् ?
इत्येतस्मिन्नुपपदे हेतोरकर्तरि प्रत्ययो वा भवति वर्ष वर्ष वर्षस्य । प्रतिबन्धः प्राप्तकालस्य वर्षस्य फुलचिम्नि मिलादपदस्य । अत्र निश्पमेयाच् । उपग्रहेषवोरको वा भवति तुरुः प्रः रथादिनादिसंग रज्जुः । इति किम् ? अन्य प्रग्रह एव ।
स् ||४|१|३०|| वृइत्येतस्मादकर्तरि अत्ययो वा भवति वस्त्रविते चाभिषेयं । प्रवरः । याचा वस्त्र इति किम् ? प्रत्र वतिः । निश्च प्राप्ते विकल्पः ।
तुला ||१||२॥ चापि युगं चन्युः अलोदवा तुलाग्रहणसु चाभिधीयते । पला
उदिनः || ४|४|११|| कद उपपदे नो विइत्येताम् धातुपामा | आपः । उन्नाथः । उच्पः । उच्छ्रयः । नित्यमनि प्राप्ते विकल्पः ।
निवृत्तम्यम्पोको दि
||२||३२|| अचीपपाद उत्पाः उद्भात्र उद्यावः ।
ग्रहः ||४|४|१३||
किम् ? अहः । दिग्रहः ।
५३
इत्येतस्मादुद्युपपदेऽकर्तरि घञ्प्रत्ययो भवति । जोगवाद उद्या उदिति
१ भवतीति क० म० पुस्तकयोर्नास्ति । २. घनि क० म० ३. पचस्य क० अ० ४. वृधु. वृद्धाधित प्रदशन्स क० म० टि० ।

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487