Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 431
________________ ४३० शाकटायन व्याकरणम् [ अ. ४ पा. ४ सू. १२५-१४० प्रत्ययो भवति । अवश्यम्भावः आवश्यकम् । ऋषेऽधमः जयमर्णः, यवमर्णस्य भाव आश्रमम् । वचनभेदाद्या थासंख्वं नास्ति । आवश्यके-फारी हारी | अवकारी | अवश्हारी अवश्यंलावी । अवश्यम्पावी | समातो एयूरव्यंसकादित्वात् अवश्य करोत्यत्वस्यशब्दस्वकारोऽन्तोऽपि वश्यशब्दोऽस्ति । व्यम्- नवनाय्यः । अवश्यः । आधर्मण्ये - शतं सहस्रं दायो । कारों मेऽखि कटम् हारी मेऽसि भारम् । यत् गेयो गावानाम् । निन्विधोयते ग्रहणं बिना मानार्थम् । भव्यादयो हि कर्तरि भवन्ति । अधमर्णग्रहणमुत्तमर्णव्दारार्थं । शकौ लेङ्घ्यप् ||४|४|१३५॥ | यस्तो गम्यमानायां घातो व भारं हेतु भवता भारी उह्येत । वायवोदभ्यः । वहनीयः निवीतेपणं स्वबाधनार्थम् । । प्रत्ययो भवति । भवान् भवान् हि शक्तः । ले लिङ् लेडशिप || ४|४|१३ आनाशीः आङ् शामू इन्द्रायाम् अशिपि गम्यमानायां धातोर्लेड्लेटो प्रत्ययो भवतः जीयात् । जोयास्ताम् जोयासुः । जयतस्त् । जयताम् । जयन्तु । धातोर्लुङ् प्रत्ययो भवति । सर्वलकारापवादः । मा भूत् । माङि लुङ् ||४|४|१३७॥ तन्मा जति पुष्पवत् । लङ् च मे ||४|१३|| देव समायुपपदे घातोर्लट् च प्रत्ययो भवतः । माम करोत् मापकात् देवदत्तः स्मरत् । मा देवदत्तः महार्षीत् । : भृशाभोये लेट तस्मिंस्तथायें ||४|४|१३९ || अवयवक्रियाणामधिश्रयणानां क्रियान्तरेर दानां साकल्यं फलातिरेको वा गृशार्थः । बभोदयं पौनः गुण्यम् प्रधानक्रियाया भूश आभोक्ष्ये चार्थे वर्तमानातयो भवति । सर्वलकारापवादः । तस्मिन् पाती लपायें उपपदे यथाविधोऽयं लेडन्तसाथतोपत्र इत्यर्थः । नहि लुनीहीत्येवं लुनाति । सुनीतः । लुनन्ति । सुनासि । सुनीथः । लुतोष । लुनाभि । सुनीवः । लुनीमः । अलावीत् । अलाविष्टम् । अलाविदुः | मलावीः । बलाविष्टम् | मलाविष्ट विषम् । अलाविश्व अलाविष्य । लविष्यति । विष्यतः । लविष्यन्ति । लविष्यसि । लविष्ययः । छविष्यथ । लवि० व्यामि । लविण्यावः । लविण्यामः । अधोव अघोष्येत्येवात्रीत अपयाते । अघोयते। अधीषे । अधीयाये । अत्रे | अभी | कधीवहे । अधीमहे । अध्यगोष्ट मध्यगीषादाम् । अध्यगीषत मध्यगीष्ठाः । कष्पगीपामाम् । अव्यगोत्रम् । अव्यगोपि । अध्यगीष्वहि । कध्यतीमहि । अध्येष्यते । अध्येष्येते । अध्यन्ते । अध्येष्यसे । अध्येष्येथे मध्येध्यध्ये मध्येध्ये अध्येष्याय हे अध्येष्यामहे । वधीयस्त्र | अभीयस्यधीयते । अधीयते । अव्यानि अध्याथिदाताम् । अध्यामियत मध्याविध्यायिष्यते । अध्याि पन्ते । व्यस्वस्वति राय अशादि शामिध्यते । एवं सकारेवाहार्यम् । तस्मिलित किम् ? सुनीहि खुनीहीति चिन्तीति भूत् । तयइति ? लुनीहि लुनीहीति लुनीले अधोव अयोध्ये बाधीयते देवदत्तेनेति मा भूत् । छुपेयादिसि लट् I | t ग्रतकार ज्युदासार्थम् । अन्यथा हि नाश्यलुगा सुनातु स्यात् । भावी सुवाद विप्यति लचिता, अलविष्यत् सुपार्जित प्रत्ययान्तरं न स्यातू । प्रचयं वा सामान्यार्थे |४|४|१०|| नमः समुच्चयः स्वतः साधनभेदेन वा भिद्यमानस्यैकानेकस्य धात्वर्थस्यान्यारोपः । सामान्यार्थे शतबुवन्दे प्रश्ये गम्यमाने धातोर्लेपया भवति । श्रीही सुनीहि नहोत्येव यतते चेटते, समीहते, पत्ते, नेते, समीते । त्रीन्वति सुति १. णि०म० । २. शताधिति प्रकृत्यर्थविशेषणमेतत् । एतेनापपदनिराकृतं भवति । उपपदखे हि प्रयुज्यमाने शक्तेनं स्यादिति भावः क०म० टि ३ ध्यावापः क०स०] दि० ।

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487