Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 433
________________ शादायनन्याकरणम् [भ. ५ पा. ४ भू. १४६-१५१ नैव समर्थ गमयन्ति । ताप कार्या भविष्यति पूर्व भुनन्ति ततो व ति पूर्वमादोऽत्र प्राकालेन तत्पदं पूर्व भात्या ततो वमोत्या तु अज्यायो प्राक्काले त्रा। व्यापारान्तरापेक्षे पूर्वशः। यापुन: पुनर्भुज्यते ततो अंमतीलि यत्तयां जनः प्रतीयते पुनः पुनरित्यत आभीदप्यम् । भुज्यते मुज्म इति व द्विरुक्तावविच्छेद प्रतीमते नाभीचप्पे । प्रावकामे नित्वम् गोरशारमाक्रोशति स्वादुङ्कारं भुङ्क्त इत्युत्तरार्थम् । अन्यथैवं कथमित्थमः कृतोऽनर्थकात् ।।४।१४६।। अन्यथा एवं कथम् इत्यम् इत्येतेभ्यः परातुल्यकत्रे ऽर्थे वर्तमानात् करोते रतयंकाद्धातोः अप्रत्ययो भवति वा । शान वयं करोत रम्पयादिम्पः पृथग - भावात् । यत्र हान्ययापमोच्या तुल्पकलका प्रतिक्रिया भवति । तत्प्रकारमायले । तत्र वृलपि तविशिष्यमाणस्तमेव प्रकारमाच। दात्यथाकारं गुड़ते। हाथा भुक्त इत्येवार्थः । एवमेवार पद्वारं भुङ पते । इत्थङ्कार भुवते । वाधिकारात् खमुत्रा मुक्ते यथाप्राप्त मत्वाऽपि भवति । अन्य याकृत्वा । एवंकृत्वा । कथंकृत्वा । इत्थंकुस्वा । एवमुत्तरतापि । अनर्यकादिति किम् ? अन्ययातृत्वां शिरो भुइवत । अन्यथाशब्दः शिरःप्रकारे बुजश्व शिरःकर्म तन्न विना (?) नो गम्मते । __ यथा तथादोर्ष्याप्रत्युक्तो ।।४।४।११४॥ यघा नया इत्ताभ्यां परातल्यकतरेऽर्थे वर्तमानादनकात कोलेः खमुना ना भननि ईपित्यवतो हर्यश्वेतपटः प्रतिक्ति । ईष्र्या अक्षमा । कथं भवान् भोयते • यथाकारमई मोदणे, तथाकारमहं भोपे कि तवानेन कि ते मया । यथाई भोक्ष्ये, रायाऽहं भोक्ष्ये इत्यर्थः । ई. प्रत्युनताविति किम् ? यथा करवा तिलान् खादति । यमाकृरवाह भोये तमा पयति । अनर्थकादिति किम् ? यथाकृत्याहं शिरों मोक्षे सक्षाकृत्वाहं शिरो भोक्ष्ये कि तबानेन । आप्यादामोशे ||४|४|१४८॥ आप्पारकर्मणः परात्तुल्यवर्तकेऽर्थे वर्तमान.ए करोते: ख मुजप्रत्ययो भवति या आमोशे गम्यमाने । चोरंकारमाक्रोशति चोर स्वा चोरशब्दानार्य क्रोशति छोरोऽसीत्याक्रोपतीत्यर्थः । एवं वस्कारमाकोशति । व्यायकारमामोशति । आक्रोश इति विम? चोरं कृत्वा हेतुभिः कथयति । साधुं कृत्वा स्तोति। . स्वादोरप्यन्वेः ।।४।४।१४९॥ स्वादाप्याएरात् नः तुल्यकतबेज्य ख मुन् प्रत्ययो वा गवति । अत्याच्नेः ध्यदन्तं जयन्तं च ययित्या । स्वादुङ्कार भुनक्ते । सम्पन्न कारं भुयते । लवणवार शुक्ते । स्वादोरित्यर्थः ग्रहणम् 1 यदिति प्रत्याहारः । अपवरितिविम् ? स्वाद कृत्वा सम्पन्नं कृत्वा यवागू भुत । स्वाहत्य भुयते । सम्पसकार माग भुयते । अस्वादुं स्वाटुं कृत्वा भुड्का स्वादुद्धारं भुवने इति स्वादुलमाय विवक्षित न लिङ्गम् । रिपन विकल्पत इति भवति । विशिभ्यः कात्स्न्यं णम् ।।४।२।१५०।। आप्यायो दिदिम्यो दोश्च प्रापकाले तुल्प पारे णम्प्रत्ययो वा भवति । कारस्न्य साकल्यं गम्यमाने निशिवस्त्रियो विदयो गहाले । विचलिम्वकर्मशः। अतिथिबंद भोजयति यं यपतिमि यति लभरी विचारगति वा तत सर्व भोजपतीत्यर्थः । फम्यादा पश्यति । यांदा मान्यां पश्यति त ता सयौं व रयतीत्यर्थः । वह बचनात्ययाणामपि विदोनां प्रणम् । अन्ययाउदाधनदाची. रनदादेव ग्रहणम् । निरनुवन्सन सानुश्यकस्पैति वा लम्त । कारस्य इति किम् ? अतिथि विदित्वा भोजयति । कन्यां दृष्ट्वा वरपति । याचतो जीचिन्दात् ।।४।१५१॥ यावत् इत्येतस्मादाप्यात पराभ्यां जो विन्द इत्येताम्यां तुल्य कतक ऽथ णम्प्रत्ययो भवति कारन्ये गम्यमाने । विदिति लाभार्थस्य समिकरन निर्देशः। यावज्जीवमधीते । यावगोवति तायदधीते इत्यर्थः। यादवें महाति, यावल तावरस गल्लातीत्यर्थ: 1 जोवः वापस हो मात्त्पपूर्व एव विधिः । १. -यं वाकाथ्योम-क०म० . २. भुज्पति का मः । ३. प्रकारपेन क० म. 1. प्रत्याहारात् क०म० । ५. सम्पनत्वमा ,१० म

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487